________________ , अभिज्ञानशाकुन्तलम् 605 करचुकी-अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः / उभे-जुज्जइ / [युज्यते / (नेपश्ये-) एदु एदु भवं / [ एतु एतु भवान् ] / कञ्चकी-(कर्ण दत्त्वा- ) अये ! इत एवाभिवर्त्तते देवः / स्वकर्माऽनुष्ठीयताम् / उभे-तह / (-इति निष्क्रान्ते ) / / [तथा / (ततः प्रविशति पश्चात्तापसदृशवेषो राजा, विदूषकः, प्रतीहारी च)। कञ्चकी-( राजानमवलोक्य-) अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् ! / एवमुत्सुकोऽपि प्रियदर्शनो देवः / तथाहिप्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितं बिभ्रत्काञ्चनमेकमेव वलयं, श्वासोपरक्ताधरः चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नाऽऽलक्ष्यते // 6 // सानुमती-( राजानं दृष्ट्वा-) ठाणे क्खु पच्चादेसविमाणिदा कि इमस्स किदे सउन्दला किलम्मदि त्ति / [स्थाने खलु प्रत्यादेशविमानिताप्यस्य कृते शकुन्तला क्लाम्यतीति ] / राजा-(ध्यानमन्दं परिक्रम्य-) प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् / अनुशयदुःखायेद हतहृदयं संप्रति विबुद्धम् ! // 7 // सानुमती-णं ईदिसाणि तवस्सिणीए भाअहेआणि / [ नन्वीदृशानि तपस्विन्या भागधेयानि ] / विदूषकः-(अपवार्य-) लंघिदो एसो भूओ वि सउन्दलावाहिणा। ण आणे कहं चिकिच्छिदब्बो भविस्सदि त्ति / [लचित एष भूयोऽपि शकुन्तलाव्याधिना / न जाने कथं चिकित्सितव्यो भविष्यतीति 1] / .. कञ्चकी-( उपगम्य-) जयतु जयतु देवः / महाराज ! प्रत्यवेक्षिताः प्रमदवनभूमयः / यथाकाममध्यास्तां विनोदस्थानानि महाराजः /