SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ 604 दाक्षिणात्यपाठानुसारि-. [षष्ठो wwwm उभे-णस्थि सन्देहो / महाप्पहाओ राएसी। [ नास्ति संदेहः / महाप्रभावो राजर्षिः] / प्रथमा-अज्ज ! कति दिअहाई अह्माणं मित्तावसुणा रट्रिएण भट्टिणीपाअमूलं पेसिदाणं / इत्थं अ णो पमदवणस्स पालणकम्म समप्पिदं / ता आअन्तुअदाए अस्सुदपुव्वो अहोहिं एसो वुत्तन्तो।। [आर्य ! कतिदिवसान्यावयोभित्रावसुना राष्ट्रियेण भट्टिनीपादमूलं प्रेषितयोः / इत्थं च नौ प्रमदवनस्य पालनकर्म समर्पितम् / तदागन्तुकतयाऽश्रुतपूर्व आवाभ्यामेष वृत्तान्तः] / कञ्चकी-भवतु / न पुनरेवं प्रवर्तितव्यम् / उभे-अज्ज ! कोदूहलं णो। जह इमिणा जणेण सोदव्वं-कहेदु असं किंणिमित्तं भट्टिणा वसन्तुस्सवो पडिसिद्धो ? / [ आर्य ! कौतूहलं नौ / यद्यनेन जनेन श्रोतव्यं, कथयतु–'अयं किंनिमित्तं मा वसन्तोत्सवः प्रतिषिद्धः' ?] / सानुमती-उस्सवप्पिा क्खु मणुस्सा / गुरुणा कारणेण होदव्वं / [ उत्सवप्रियाः खलु मनुष्याः / गुरुणा कारणेन भवितव्यम् ] / कञ्चुकी-बहुलीभूतमेतल्कि न कथ्यते ? / किमत्रभवत्योः कर्णपथं नायात शकुन्तलाप्रत्यादेशकौलीनम् ? / ' उभे-सुदं रडिअमुहादो जाव अङ्गुलीअ अदंसणं। [ श्रुतं राष्ट्रियमुखाद्यावढङ्गुलीयकदर्शनम् ] / कञ्चुकी-तेन ह्यल्पं कथयितव्यम् / यदैव खलु स्वाङ्गुलीयकदर्शनादनुस्मृतं देवेन-'सत्यमूढपूर्वा मे तत्रभवती रहसि शकुन्तला, मोहात्प्रत्यादिष्टे'ति, तदाप्रभृत्येव पश्चात्तापमुपगतो देवः / तथाहिरम्यं द्वेष्टि, यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते, _ शय्याप्रान्तविवर्त्तनैर्विगमयत्युन्निद्र एव क्षपाः। . दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो, यदा / गोत्रेषु स्खलितस्तदा भवति च ब्रीडाविलक्षश्चिरम् // 5 // सानुमती-पिों मे [ प्रियं मे] |
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy