________________ 590 दाक्षिणात्यपाठानुसारि- [पञ्चमो' प्रतिहारी–देव ! कुतूहलगब्भोपहिदो ण मे तक्को पसरदि / गं दसणीआ * उण से आकिदी लक्खीअदि / [ देव ! कुतूहलगर्भोपहितो न मे तर्कः प्रसरति / ननु दर्शनीया पुनरस्या आकृतिर्लक्ष्यते / राजा-भवतु / अवर्णनीयं परकलनम् / शकुन्तला-( हस्तमुरसि कृत्वा, आत्मगतम्-) हिअअ ! किं एवं वेवसि ? / अज्जउत्तस्स भावं ओहारिअ धीरं दाव होहि / [ हृदय ! किमेव वेपसे 1 / आर्यपुत्रस्य भावमवधार्य धोरं तावद्भव]। पुरोहितः-(पुरो गत्वा-) एते विधिवदर्चितास्तपस्विनः / कश्चिदेषामुपाध्यायसंदेशस्तं देवः श्रोतुमर्हति / राजा-अवहितोऽस्मि / ऋषयः-( हस्तावुद्यम्य- ) विजयस्व राजन् ! / / राजा--सर्वानभिवादये। ऋषयः-इष्टेन युज्यस्व / राजा-अपि निर्विघ्नतपसो मुनयः / ' ऋषयः-- कुतो धर्माक्रियाविनः सतां रक्षितरि त्वयि / तमस्तपति धर्माशौ कथमाविर्भविष्यति ? // 14 // राजा-अर्थवान् खलु मे राजशब्दः / अथ भगवॉल्लोकानुग्रहाय कुशली काश्यपः ? / ऋषयः-स्वाधीनकुशलाः सिद्धिमन्तः / स भवन्तमनामयप्रश्नपूर्वक. मिदमाह- राजा-किमाज्ञापयति भगवान् ? / शाङ्गरवः-यन्मिथःसमयादिमां मदीयां दुहितरं भवानुपायंस्त, तम्मया प्रीतिमता युवयोरनुज्ञातम् / कुतः ?त्वमहतां प्राग्रसरः स्मृतोऽसि नः, शकुन्तला मूर्तिमती च सकिया। 1 'स्मृतोऽसि यत्।