________________ अभिज्ञानशाकुन्तलम् 575 हस्थसंणिहिद कोहि / जाव आंपि से मसलोअणं, तित्थमित्तिअं, दुव्वाकिसलआणि त्ति मालसमालम्भणाणि विरएमि / [तेन ह्येतस्मिंश्चतशाखावलम्बिते नालिकेरसमुद्गके एतन्निमित्तमेव कालान्तरक्षमा निक्षिप्ता मया केसरमालिका / तदिमां हस्तसंनिहितां कुरु / यावदहमपि तस्यै मृगरोचनां, तीर्थमृत्तिका, दूर्वाकिसलयानीति मङ्गलसमालम्भनानि विरचयामि / प्रियंवदा-तह करीअदु / [ तथा क्रियताम् ] ! ( अनसूया-निष्क्रान्ता। प्रियंवदा-नाटयेन सुसमनसो गृह्णाति ) / (नेपथ्ये-) 'गौतमि ! आदिश्यन्तां शावमिश्राः शकुन्तलानयनाय' / प्रियंवदा-( कर्ण दत्त्वा-) अनसूए ! तुवरसु / एदे क्खु हत्थिणाउरगामिणो इसीओ सदावीअन्ति / [ अनसूये ! त्वरस्व / एते खलु हस्तिनापुरगामिन ऋषय आकार्यन्ते ] / (प्रविश्य समालम्भनहस्ता-) अनसूया-सहि ! रहि / गच्छा / . [ सखि ! एहि / गच्छावः ] / (-इति परिक्रामतः ) / प्रियंवदा-(विलोक्य-) एसा सुज्जोदए एव्व सिहामज्जिदा पडिच्छिदणीवारहन्थाहिं सोस्थिवाअणकाहिं तावसीहि अहिणन्दीअमाणा सउन्दला चिट्ठइ / उवसप्पम ण। [एषा सूर्योदय एव शिखामजिता प्रतिष्ठितनीवारहस्ताभिः स्वस्तिवाचनिकाभिस्तापसीभिरभिनन्द्यमाना शकुन्तला तिष्ठति / उपसाव एताम् / - (-इत्युपसर्पतः)। (ततः प्रविशति यथो दृष्टव्यापागऽऽसनस्था शकुन्तला ) / तापसीनामन्यतमा--( शकुन्तलां प्रति-) जादे ! भत्तणो बहुमाणसूमों महादेईसह लहेहि। - [ जाते ! भर्तुर्बहुमानसूचकं महादेवीशब्दं लभस्व ] /