________________ 568 दाक्षिणात्यपाठानुसारि- [तृतीयो गच्छा / (-इति प्रस्थिताः)। [ अनेन दर्भोदकेन निराबाधमेव ते शरीर भविष्यति / वत्से ! परिणतो दिवसः / एहि / उटजमेव गच्छामः ] / . . शकुन्तला-( आत्मगतम्-) हिअअ ! पढम एव्व सुहोवणदे मणोरहे कादरभावं ण मुञ्चसि / साणुसअविहडिअस्स कहं दे संपदं संदाबो / ( पदान्तरे स्थित्वा, प्रकाशम्-) लदावलअ, संदावहारअ ! आमन्तेमि तुमं भूओ वि परिभोअस्स / (- इति दुःखेन निष्क्रान्ता शकुन्तला सहेतराभिः ) / [ हृदय ! प्रथममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि / सानुशयविघटितस्य कथं ते साम्प्रतं संतापः ? | लतावलय, संतापहारक ! आमन्त्रये त्वां भूयोऽपि परिभोगाय] / राजा-(पूर्वस्थानमुपेत्य, सनिःश्वासम् ) अहो विघ्नवत्यः प्रार्थितार्थसिद्धयः / मया हि मुहुरङ्गुलिसंवृताधरोष्ठं, प्रतिषेधाक्षरविक्लवाभिरामम् / मुखमंसविवर्ति पक्ष्मलाक्ष्याः, कथमप्युन्नमित, न चुम्बितं तु॥ 22 // कनु खलु संप्रति गच्छामि ? / अथवा-इहैव प्रियापरिभुक्तमुक्त लतावलये मुहूर्त स्थास्यामि / ( सर्वतोऽवलोक्य-)। तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं, ____ क्लान्तो मन्मथलेख एष नलिनीपन्ने नखैरर्पितः / हस्ताद्धष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो, निर्गन्तुं सहसा न वेतसगृहाच्छक्नामि शून्यादपि // 23 // (आकाशे-) राजन् ! सायन्तने सवनकर्मणि संप्रवृत्ते, वेदी हुताशनवती परितः प्रेयस्ताः / छायाश्चरन्ति बहुधा भयमादधानाः, सन्ध्यापयोदकपिशा: पिशिताशनानाम् / / 24 / / राजा-अयमयमागच्छामि / ( -इति निष्क्रान्तः ) / इति तृतीयोऽङ्कः। .. १'प्रकीर्णाः'।