________________ अभिज्ञानशाकुन्तलम् 567 राजा-भीरु! अलं गुरुजनभयेन / दृष्ट्वा ते विदितधर्मा तत्रभवान् न तत्र दोषं प्रहीष्यति कुलपतिः / अपि च * गान्धर्वण विवाहेन बयो राजर्षिकन्यकाः। श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः // 20 // शकुन्तला-मुञ्च दाव मं, भूओ वि सहीजणं अणुमाणइस्सं | [ मञ्च तावन्माम् / भूयोऽपि सखीजनमनुमानयिष्ये ] / राजा-भवतु / मोक्ष्यामि / शकुन्तला-कदा ? / [ कदा ? ] / राजाअपरिक्षतकोमलस्य यावत्, कुसुमस्येव नवस्य षट्पदेन / अधरस्य पिपासता मया ते सदयं सुन्दरि ! गृह्यते रसोऽस्य // 21 // (-इति मुखमस्याः समुन्नमनितुमिच्छति / शकुन्तला-परिहरति नाट्थेन ) / ( नेपथ्ये-) चक्कवाकवहुए ! आमन्तेहि सहअरं / उवटिआ रअणी / [चक्रवाकवधूः ! आमन्त्रयस्व सहचरम् / उपस्थिता रजनी] / शकुन्तला-( ससंभ्रमम्-) पोरव ! असंस मम सरीवुत्तन्तोवलम्भस्स अज्जा गोदमी इदो एवं आअच्छदि / जाव विडवन्तरिदो होहि / [ पौरव ! असंशयं मम शरीरवृत्तान्तोपलम्भायाऽऽर्या गौतमीत एवाऽऽगच्छति। यावद्विपान्तरितो भव / राजा-तथा / ( - इत्यात्मानमावृत्य तिष्ठति ) / (ततः प्रविशति पात्रहस्ता गौतमी, सख्यौ च)। सख्यौ-इदो इदो अज्जा गोदमी।। [इत इत आर्या गौतमा। गौतमी-(शकुन्तलामु पेत्य-) जादे ! अवि लहुसंदाबाई दे अङ्गाई ? / [ जाते ! अपि लघुमन्तापानि तेऽङ्गानि ?] / शकुन्तला-अस्थि मे विसेसो / [ अस्ति मे विशेषः]। गौतमी-इमिणा दब्भोदएण णिराबाधं एव्व दे सरीरं भविस्सदि / (शिरसि शकुन्तलामभ्युक्ष्य- ) वच्छे ! परिणदो दिअहो / एहि / उडनं एव