SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ 562 दाक्षिणात्यपाठानुसारि- [तृतीयो www राजा-संशयच्छेदि वचनम् / प्रियंवदा-( जनान्तिकम् ) अणसूए ! दूरगअमन्महा अक्खमा इ कालहरणस्स / जस्सि बद्धभावा एसा सो ललामभूदो पोरवाणं / ता जुत्तं से अहिलासो अहिणन्दिएं / [अनसूये ! दूरगतमन्मथाऽक्षमेयं कालहरणस्य / यस्मिन्बद्धभावैषा स ललामभूतः पौरवाणाम् / तद्युक्तमस्या अभिलाषोऽभिनन्दितुम् ] / अनसूया-तह जह भणसि / [ तथा यथा भणसि / प्रियंवदा-(प्रकाशम् - ) सहि ! दिद्विआ अणुरूवो दे अहिणिवेसो / साअरं उझिअ कहिं वा महाणई 'ओदरइ ? / को दाणिं सहआरं अन्तरेण अदिमुत्तलदं पल्लविदं सहेदि ? / [ सखि ! दिष्टयाऽनुरूपस्तेऽभिनिवेशः / सागरमुज्झित्वा कुत्र वा महानदी अवतरति ? / क इदानीं सहकारमन्तरेणाऽतिमुक्तलतां पल्लवितां सहते 1] / राजा-किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तते ? / अनसूया-को उण उवाओ भवे जेण अविलम्बिअं, णिहुअं अ सहीए मणोरहं संपादेम। [कः पुनरुपायो भवेद्येनाऽविलम्बितं, निभृतं च सख्या मनोरथं संपादयावः / / प्रियंवदा-णिहुअंति चिन्तणिज्जं भवे / सिग्घति सुअरं / [ निभृत मिति चिन्तनीयं भवेत् / शीघ्रमिति सुकरम् ] / अनसूया-कहं विअ ? / [ कथमिव ?] / प्रियंवदा-णं सो राएसि इमस्सि सिणिद्धदिट्ठीए सूइदाहिलासो इमाई दिअहाई पजाअरकिसो लक्खीअदि / [ननु स राजषिरेतस्यां स्निग्धदृष्टया सूचिताभिलाष एतान्दिवसान्प्रजागरकृशो लक्ष्यते / राजा-सत्यमित्थम्भूत एवाऽस्मि / तथाहिइदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं, निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः / . अनभिलितज्याघाताऽवं मुहुर्मणिबन्धनात्, कनकवलयं स्रस्तं स्रस्तं मया प्रतिसायते / / 10 //
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy