________________ अभिज्ञानशाकुन्तलम् अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्यः शब्दो मुनिरिति मुहुः, केवलं राजपूर्वः // 14 // द्वितीयः-गौतम ! अयं स बलभित्सत्खो दुष्यन्तः / प्रथमः-अथ किम् / द्वितीयः-तेन हि नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्री.. मेकः कृत्स्ना नगरपरिघप्रांशुबाहुर्भुनक्ति / आशंसन्ते सुरयुक्तयो बद्धवैरा हि दैत्यै रस्याऽधिज्ये धनुषि विजयं, पौरुहूते च वने // 15 // उभौ-(उपगम्य-) विजयस्व राजन् ! / .. राजा-(आसनादुत्याय-) अभिवादये भवन्तौ / उभौ-स्वस्ति भवते / (-इति फलान्युपहरतः ) / राजा-(सप्रणामं परिगृह्य-) आज्ञापयितुमिच्छामि / उभौ-विदितो भवानाश्रमसदामिहस्थः / ते भवन्तं प्रार्थयन्ते / राजा-किमाज्ञापयन्ति ? / उभौ-तत्रभवतः कण्वस्य महर्षरसांनिध्याद्रक्षांसि न इष्टिविघ्नमुत्पादपन्ति ! तत्कतिपयरात्रं सारथिद्वितीयेन भवता सनाथीक्रियतामाश्रम' इति / राजा-अनुगृहीतोऽस्मि / विदूषकः-( अपवार्य-) एसा दाणिं अणुऊला ते अग्भत्थणा / [एषेदानीमनुकूला तेऽभ्यर्थना] / राजा-(स्मितं कृत्वा-) रैवतक ! मद्वचनादुच्यतां सारथिः--'सबाणोसन स्थमुपस्थापयेति / दौवारिकः-जं देवो आणवेदि / ( - इति निष्क्रान्तः ) / यद्देव आज्ञापयति / उभौ-( सहर्षम्-) . 1 'तेन भवन्तं'। 2 'सबाणकार्मुकं'।