________________ 553 ऽङ्कः ] अभिज्ञानशाकुन्तलम्स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे, धातुर्विभुत्वमनुचिन्त्य, वपुश्च तस्याः // 9 // विदूषकः-जह एव्वं, पच्चादेसो दाणिं रूबवदीणं / [ यद्येवं-प्रत्यादेश इदानी रूपवतीनाम् ] / राजा-इदं च मे मनसि वर्ततेअनाघ्रातं पुष्पं, किसलयमलूनं कररुहै रनाविद्धं रत्नं, मधु नवमनास्वादितरसम् / अखण्डं पुण्यानां फलमिव च तद्रूपमनघं, ___ न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ! // 10 // विदूषकः-तेण हि लहु परित्ताअदु णं भवं / मा कस्स वि तवस्सिणो इङ्गुदीतेल्लमिस्सचिक्कणसीस्सस्स हत्थे पडित्सदि / [तेन हि लघु परित्रायतामेना भवान्। मा कस्यापि तपस्विन इङ्गुदीतैलमिश्रचिक्कणशीर्षस्य हस्ते पतिष्यति ] / राजा-परवती खलु तत्रभवती / न च संनिहितोऽत्र गुरुजनः / विदूषकः-अत्तभवन्तं अन्तरेण कीदिसो से दिद्विराओ ? / [ अत्रभवन्तमन्तरेण कीदृशस्तस्या दृष्टिरागः 1] / राजा-निसर्गादेवाऽप्रगल्मस्तपस्विकन्याजनः / तथापि तु अभिमुखे मयि संहृतमीक्षणं, - हसितमन्यनिमित्तंकृतोदयम् / विनयवारितवृत्तिरस्तया, न विवृतो मदनो, न च संवृतः // 11 // विदूषकः-( विहस्य-) णं क्खु दिट्टमेत्तस्स तुह अकं समारोहदि ! / [न खलु दृष्टमात्रस्य तवाऽङ्क समारोहति / राजा - सखीभ्यां मिथः प्रस्थाने पुनः शालीनतयाऽपि काममाविष्कृतो भावस्तत्रभवत्या / तथा हि__'दर्भाङ्करेण चरणः क्षत' इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा / 1 'मीक्षित' / 2 क्वचिन्न / 3 'समारोहतु' पा० /