________________ अभिज्ञानशाकुन्तलम् 551 [अत्रभवान्प्रकृतिमापन्नः। त्वं तावदटवीतोऽटवीमाहिण्डमानो नरनासिकालोलुपस्य जीर्णऋक्षस्य कस्यापि मुखे पतिष्यसि]। राजा-भद्र सेनापते ! आश्रमसंनिकृष्टे स्थिताः स्मः / अतस्ते वचो नाऽभिनन्दामि / अद्य तावत्गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं, छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु / विश्रब्धं क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले, विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः // 6 // सेनापतिः-यत्प्रभविष्णवे रोचते / राजा-तेन हि निवर्त्तय पूर्वगतान्वनग्राहिणः / यथा न मे सैनिकास्तपोवनमुपरुन्धन्ति, तथा निषेद्धन्याः। पश्य शमप्रधानेषु तपोधनेषु, गूढं हिं दाहात्मकमस्ति तेजः। स्पर्शानुकूला इव सूर्यकान्ता स्तदन्यतेजोऽभिभवाद्वमन्ति // 7 // सेनापतिः-यदाज्ञापयति स्वामी / विदूषकः-धंसदुः दे उच्छाहवुत्तन्तो। [ध्वंसतां ते उत्साहवृत्तान्तः ] / . (निष्क्रान्तः सेनापतिः)। राजा-(परिजनं विलोक्य-) अपनयन्तु भवन्तो मृगयावेषम् / रैवतक ! स्वमपि स्वं नियोगमशून्यं कुरु। . परिजनः-जं देवो आणवेदि / (-इति निष्क्रान्तः ) / [ यद्देव आज्ञापयति / विदूषकः-किदं भवदा णिम्मच्छिों। संपदं एदस्सि पादवच्छाआए विरइंदलदाविदाणदंसणीआए आसणे णिसीददु भवं, जाव अहं वि सुहासीणो होमि। 1 'विश्रब्धैः' / 2 'तपोवनेषु' पा० / 3 'दहन्ति'।