________________ 550 दाक्षिणात्यपाठानुसारि [द्वितीयोविदूषकः-किं मोदअखण्डिाए ? / तेण हि अॐ सुगहीदो खणो। [किं मोदकखण्डिकायाम् ? | तेन ह्ययं सुगृहीतः क्षणः]। . राजा-यन्त्र वक्ष्यामि / कः कोऽत्र भोः ? / (प्रविश्य-) दौवारिकः-(प्रणम्य ) आणवेदु भट्टा। [आशापयतु भर्ता ] / राजा-रैवतक ! सेनापतिस्तावदाहूयताम् / दौवारिक:-तह / (-इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य-) एसो अण्णावअणुक्कण्ठो भट्टा इदो दिण्णदिट्टी एव चिट्ठदि / उवसप्पदु अज्जो। [तथा / एष आज्ञावचनोत्कण्ठो भर्तेतो दत्तदृष्टिरेव तिष्ठति, उपसर्पत्वार्यः / सेनापतिः-( राजानमवलोक्य-) दृष्टदोषाऽपि स्वामिनि मृगया केवलं गुण एवं संवृत्ता / तथा हि देवःअनवरतधनाऽऽस्फालनकरपूर्व, ___ रविकिरणसहिष्णु खेदलेशैरभिन्नम् / अपचितमपि गात्रं व्यायतत्वादलक्ष्य, गिरिचर इव नागः प्राणसारं बिभर्ति // 4 // ( उपत्य-) जयतु स्वामी / गृहीतश्वापदमरण्यम् / किमंद्याऽप्यवस्थीयते ? / राजा-मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माढव्येन / सेनापतिः-( जनान्तिकम्-) सखे ! स्थिरप्रतिबन्धो भव / अहं तावरस्वामिनश्चित्तवृत्तमनुवतिष्ये / (-प्रकाशम् ) प्रलपत्वेष वैधवेयः / ननु प्रभुरेव निदर्शनम् मेदश्छेदकृशोदरं. लघु भवत्युत्थानयोग्यं वपुः, __सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः / उत्कर्षः स च धन्विनां यदिषवः सिद्धधन्ति लक्ष्ये चले, मिथ्यैव व्यसनं वदन्ति मृगयामीदग्विनोदः कुतः ? // 5 // विदूषकः-अत्तभवं पकिदि आपण्णो। तुम दाव अडवीदो अडवीं माहिण्डन्तो णरणासिमालोलुबस्स जिण्णरिच्छस्स कस्स वि मुहे पडिस्ससि / 1 'किमन्यत्रा'। 2 'वैधेयः।