________________ अभिज्ञानशाकुन्तलम् 549 राजा-नदीवेगस्तत्र कारणम् / विदूषकः-मम वि भवं / [ ममापि भवान् ] / राजा-कथमिव ? / विदूषकः-एव्वं राअकजाणि उसिभ तारिसे आउलपदेसे वण-चरखुत्तिणा तुए होदग्वं / जं सच्चं पच्चहं सावदसमुच्छारणेहिं संखोहिअसंधिबन्धाणं मम गत्ताणं अणीसो म्हि संवुत्तो। ता पसादइस्सं विसजिदूं मं एकाहं वि दाव विस्समिदुं। [एवं राजकार्याण्युज्झित्वा तादृशे आकुलप्रदेशे वनचरवृत्तिना त्वया भवितव्यम् / यत्सत्यं प्रत्यहं श्वापदसमुत्सारणैः संक्षोभितसन्धिबन्धानां मम गात्रागामनीशोऽस्मि संवृत्तः / तत्प्रसादयिष्यामि विसर्जितुं मामेकाहमपि तावद्विश्रमितुम् ] / राजा-(-स्वगतम् ) अयं चैवमाह। ममापि काश्यपसुतामनुस्मृत्य मृगयाविक्लवं चेतः / कुतः ?न नमयितुमधिज्यमस्मि शक्तो, धनुरिदमाहितसायकं मृगेषु / सहवसतिमुपेत्य यैः प्रियायाः कृत इव मुग्धविलोकितोपदेशः // 3 // विदूषकः-( राज्ञो मुखं विलोक्य-) अतभवं किं वि हिअए करिन मन्तेदि / अरण्णे मए रुदिअं आसी ? / [अत्रभवान्किमपि हृदये कृत्वा मन्त्रयते / अरण्ये मया रुदितमासीत् 1] / राजा--( सस्मितम्-) किमन्यत् ? / अनतिक्रमणीयं मे सुहृद्वाक्यमिति स्थितोऽस्मि / विदूषकः-चिरं जीभ / ( --इति गन्तुमिच्छति ) / [चिरं जीव] / राजा-वयस्य ! तिष्ठ / सावशेषं मे वचः / विदूषकः-आणवेदु भवे / [ आज्ञापयतु भवान् ] / राजा-विश्रान्तेन भवता ममाप्यनायासे कर्मणि सहायेन भवितव्यम् / 1 'कण्व' /