________________ 547 ऽङ्कः ] अभिज्ञानशाकुन्तलम् ................ratri .. अथ द्वितीयोऽङ्कः। . (ततः प्रविशति विषण्णो विदूषकः)। विदूषकः-(निःश्वस्य ) 'भो दिटुं। एदस्स मिअआसीलस्य रण्णो वअस्सभावेण णिविण्णोहि / 'अअं मओ, 'अ वराओ' अर्थ सदूलो त्ति मज्मण्णे वि गिरविरलपाअवच्छाआसु वणराईसु आहिण्डीअदि अडवीदो अडवी / पत्तसंकरकसाआई कडुआई गिरिणई जलाई पीअन्ति / अणिअदवेलं सुल्लमसभूइट्ठो आहारो अण्हीअदि / तुरगाणुधावणकण्डिदसंधिणो रत्तिम्मि वि णिकामं सहदम्वं स्थि / तदो महन्ते एव पच्चूसे दासोएपुत्तेहिं सउणिलु द्वएहिं वणग्गहण - कोलाहलेण पडिबोधिदो म्हि / एत्तएण दाणि वि पोडा ण णिक्वमिदि / तदो गण्डस्स उवरि पिडओ संवुत्तो। हिओ किल अह्मेसु ओहोणेसु तत्तहोदो माणुसारेण अस्समपदं पविट्ठस्स तावसकण्णा सउन्दला मम अधण्णदाए दंसिदा / संपदं णभरगमणस्ल मणं कहं वि ण करेदि / अज वि से तं एव चिन्तअन्तस्स अक्खोसु प्रभादं आसि / का गदी ? / जाव णं किदाचारपरिक्कम पेक्खामि / (-इति परिक्रम्यावलोक्य च-) एसो बाणासणहत्थाहिं जवणीहिं वणपुफ्फमालाधारिणीहि पडिवुदो इदो एव आअच्छदि पिअवंअस्सो। होदु / अङ्गभङ्गविभलो विअ भविअ चिट्ठिस्सं / जइ एव्वं वि णाम विस्समं लहेअं। (इति दण्डकाष्ठमवलम्ब्य स्थितः)। [ भो दृष्टम् / एतस्य मृगयाशोलस्य राज्ञो वयस्यभावेन निविण्णोऽस्मि / 'अयं मृगोऽयं वराहोऽयं शार्दूल' इति मध्याह्नेऽपि ग्रीष्मविरलपादपच्छायासु वनराजीष्वाहिण्ड्यतेऽटवीतोऽटवी / पत्रसङ्करकषायाणि कटूनि गिरिनदीजलानि पीयन्ते। अनियतवेलं शूल्यमांसभूयिष्ठ आहारो भुज्यते। तुरगानुधावनकण्डितसन्धे रात्रावपि निकामं शयितव्यं नास्ति / ततो महत्येव प्रत्यूषे दास्याःपुत्रैः शकुनिलुब्धकैर्वनअहणकोलाहलेन प्रतिबोधितोऽस्मि / इयतेदानीमपि पीडा न निष्कामति / ततो गण्डस्योपरि पिटकः संवृत्तः,-ह्यः किलाऽस्मास्ववहीनेषु तत्रभवतो मृगानुसारेणा