________________ 546 दाक्षिणात्यपाठानुसारि- [प्रथमोमूर्तो विघ्नस्तपस इव नो, भिन्नसारङ्गयूथो, धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः ! // 29 // (सर्वाः-कर्ण दत्त्वा किंचिदिव संभ्रान्ताः)। . राजा-(आत्मगतम्-) अहो धिक् / 'पौरा अस्मदन्वेषिणस्तपोवनमुपरुन्धन्ति / भवतु / प्रतिगमिष्यामस्तावत् / , सख्यौ-अज इमिणा अरण्णअवुत्तन्तेण पजाउल ह्म / अणुजाणीहि णो उडअगमणस्स। . [ आर्य ! अनेनाऽऽरण्यकवृत्तान्तेन पर्याकुलाः स्मः / अनुजानीहि न उटजगमनाय]। राजा-(ससंभ्रमम्-) गच्छन्तु भवत्यः / वयमप्याश्रमपीडा यथा न भवति तथा प्रतिष्यामहे / (सर्वे-उत्तिष्ठन्ति ) / . सख्यौ-अज ! असंभाविदअदिहिसक्कारं भूओ वि पेक्खणणिमित्तं लज्जेम अन्ज विण्णविदं। [ आर्य ! असंभाविताऽतिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं लजावहे आर्य विज्ञापयितुम् / राजा-मा मैवम् / दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि / (शकुन्तला-राजानमवलोकयन्ती सव्याज विलम्ब्य सह सखीभ्यां निष्क्रान्ता)। राजा-मन्दौत्सुक्योऽस्मि नगरगमनं प्रति / यावदनुयात्रिकान्त्समेत्य नातिदूरे तपोवनस्य निवेशयेयम् / न खलु शक्नोमि शकुन्तलाव्यापारादात्मानं निवर्तयितुम् / मम हि गच्छति पुरः शरीरं, धावति पश्चादसंस्तुतं चेतः / चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य // 30 // (-इति निष्क्रान्ताः सर्वे)। इति प्रथमोऽङ्कः। 1 सैनिकाः।