SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ~~~~ 538 दाक्षिणात्यपाठानुसारि- [प्रथमो[हला. शकुन्तले ! इयं स्वयंवरवधूः बोलसहकारस्य त्वया कृतनामधेया 'वनज्योत्स्ने ति नवमालिका / एनां विस्मृतवत्यसि ?] / .. शकुन्तला-तदा अत्ताणं वि विसुमरिस्सं / ( लतामुपेत्याऽवलोक्य च-) हला ! रमणीए क्खु काले इमस्स लदापाअवमिहुणस्स वइअरो संवुत्तो / णवकुसुमजोवणा वणजोसिणी, सिणिद्धपल्लवदाए उवभोअक्खमो सहआरो / (-इति पश्यन्ती तिष्ठति ) / [तदात्मानमपि विस्मरिष्यामि / हला! रमणीये खलु काले एतस्य लतापादपमिथुनस्य व्यतिकरः संवृत्तः / नवकुसुमयौवना वनज्योत्स्ना, स्निग्धपल्लवतयोपभोगक्षमः सहकारः] / प्रियंवदा-अणसूए ! जाणासि कि सउन्दला वणजोसिणी अदिमेणं पेक्खदित्ति / * [ अनसूये ! जानासि किं शकुन्तला वनज्योत्स्नामतिमात्रं प्रेक्षते इति ?] / . अनसूया-ण खु विभावेमि / कहेहिं / [ न खलु विभावयामि / कथय ] / प्रियंवदा-जह बणजोसिणी अणुरूवेण पाअवेण संगदा, अवि णाम एवं अहं वि अत्तणो अनुरूवं वरं लहेअं त्ति। [ 'यथा वनज्योत्स्नाऽनुरूपेण पादपेन सङ्गता, अपि नाम एवमहमप्यात्मनोऽनुरूपं वरं लभेयेति / शकुन्तला---एसो Yणं तुह अत्तगदो मगोरहो / (-इति कलसमावर्जयति ) / [एष नूनं तवात्मगतो मनोरथः] / राजा-अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् / / अथवा कृतं सन्देहेन / असंशयं क्षत्रपरिग्रहक्षमा, यदायमस्यामंभिलाषि में मनः / सतां हि सन्देहपदेषु वस्तुषु, प्रमाणमन्तःकरणप्रवृत्तयः // 19 // 1 'बालेति कचिन्न / 2 'बद्धफलदाए' (बद्धफलतया)। 3 'पश्यति /
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy