________________ 536 दाक्षिणात्यपाठानुसारि- [प्रथमोराजा-( कर्ण दत्वा-) अये ! दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते / यावदन गच्छामि / ( परिक्रम्याऽवलोक्य च-) अये ! एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटेर्वालपादपेभ्यः पयो दातुमित एवाऽभिवर्तन्ते / (निपुर्ण निरूप्य- ) अहो ! मधुरमासां दर्शनम् / शुद्धान्तदुर्लभमिदं वपराश्रमवासिनो यदि जनस्य / दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ! // 15 // -यावदिमां छायामाश्रित्य प्रतिपालयामि / (-इति विलोकयन् स्थितः)। (ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला ) / शकुन्तला–इदो इदो सहीओ / [इत इतः सख्यौ / अनसूया-हला सउन्दले ! तुअत्तो वि 'तादकस्सवस्स अस्समरुक्खआ पिअदरेत्ति तक्केमि, जेण णोमालिआकुसुमपेलवा तुमं वि एदाणं आलवालपूरणे णिउत्ता। [हला शकुन्तले ! त्वत्तोऽपि तातकाश्यपस्योऽऽश्रमवृक्षकाः प्रियतरा इति तकयामि, येन नवमालिकाकुसुमपेलवा त्वमप्येतेषामालवालपूरणे नियुक्ता] / शकुन्तला-ण केअलं तादणिओओ एव्व, अस्थि मे सोदरसणेहो एदेसु / (-इति वृक्षसेचनं रूपयति ) / [ न केवलं तातनियोग एव, अस्ति मे सोदरस्नेह एतेषु / राजा-कथमियं सा कण्वदुहिता ! / असाधुदर्शी खलु तत्रभवान्काश्यपो य इमामाश्रमधर्मे नियुक्त। इदं किलाऽव्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति / ध्रुवं स नीलोत्पलपत्रधारया समिल्लतां छेत्तुमृषियवस्यति // 16 // -भवतु / पादपाऽन्तर्हित एव विस्रब्धं तावदेनां पश्यामि / (-इति तथा करोति ) / शकुन्तला-सहि अणसूए ! अदिपिणद्धेण वक्कलेण पिअंवदाए णिन्तिदह्मि / सिढिलेहि दाव णं। 1 'कण्णस्य' [ कण्वस्य / 2 'कण्वो' /