________________ 535 अभिज्ञानशाकुन्तलम्वैखानसः- साधयामस्तावत् / (-इति सशिष्यो निष्क्रान्तः)। राजा-सूत ! 'तूर्ण चोदयाऽश्वान् / पुण्याश्रमदर्शनेन तावदात्मानं पनीमहे / सूतः-यदाज्ञापयत्यायुष्मान् / (-इति भूयो रथवेगं निरूपयति ) / राजा-( समन्तादवलोक्य-) सूत ! अकथितोऽपि ज्ञायत एव यथाऽयमाश्रमाऽऽभोगस्तपोवनस्येति / सूतः कथमिव / राजा-किं न पश्यति भवान् / इह हिनीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः, प्रस्निग्धाः कादिङ्गदीफलभिदः सूच्यन्त एकोपलाः। विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा स्तोयाधारपथाश्च वल्कलशिखानिःष्यन्दरेखाङ्किताः॥१३॥ सूतः-सर्वमुपपन्नम्। राजा-( स्तोकमन्तरं गत्वा- ) तपोवननिवासिनामुपरोधो मा भूत् / एतावत्येव रथं स्थापय, यावदवतरामि / सूतः-धृताः प्रग्रंहाः / अवतरत्वायुष्मान् / राजाः-( अवतीर्य-) सूत ! विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम / इदं तावद् गृह्यताम् / (- इति सूतस्याऽऽभरणानि, धनुश्चोपनीयाऽर्पयते ) / सूत ! यावदाश्रमवासिनः प्रत्यवेक्ष्याऽहमुंपावर्ते, तावदाईपृष्ठाः क्रियन्तां वाजिनः / सूतः-तथा (-इति निष्क्रान्तः ) / राजा-(परिक्रम्याऽवलोक्य च ) इदमाश्रमद्वारम् / यावत्प्रविशामि / (प्रविश्य, निमित्त सूचयन्-) शान्तमिदमाश्रमपदं, स्फुरति च बाहुः, कुतः फलमिहाऽस्य ? / . अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र // 14 // - ( नेपथ्ये-) इदो इदो सहींओ [ इत इतः सख्यौ ] / 1 कचिन्न /