________________ ऽङ्कः] अभिज्ञानशाकुन्तलम् (ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा, रथेन सूतश्च ) / सूतः-( राजानं, मृगं चावलोक्य-) आयुष्मन् ! . कृष्णसारे ददच्चक्षुस्त्वयि चाधिज्यकार्मुके। मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम् // 6 // राजा-सूत ! दूरममुना सारङ्गेण वयमाकृष्टाः ! / अयं पुनरिदानमपिग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः, __पश्चार्द्धन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् / दभैर वलीद्वैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्मा, पश्योदग्रप्लुतत्वाद्वियति बहुतरं, स्तोकमुर्त्या प्रयाति // 7 // तदेष कथमनुपंतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः 1 / सूतः-आयुष्मन् ! 'उद्घातिनी भूमि' रिति मया रश्मिसंयमनाथस्य मन्दीकृतो वेगः / तेन मृग एष विप्रकृष्टान्तरः संवृत्तः / संप्रति समदेशवर्तिनस्ते न दुरासदो भविष्यति / राजा-तेन हि मुच्यन्तामभीषवः / सूतः यदाज्ञापयत्यायुष्मान् / (रथवे / निरूप्य-) आयुष्मन् ! पश्य पश्यमुक्तेषु रश्मिषु निरायत पूर्वकाया, निष्कम्पचामरशिखा, निभृतोलकर्णाः / आत्मोद्धतैरपि रजोभिरलङ्घनीया, - धावन्त्यमी मृगजवाऽक्षमयेव रथ्याः // 8 // राजा-( सहर्ष ) नूनमतीत्य हरितो, हरीश्च वर्तन्ते वाजिनः / तथा हि यदोलोके सूक्ष्म, ब्रजति सहसा तद्विपुलतां, ... यदर्द्ध विच्छिन्नं, भवति कृतसन्धानमिव तत् / प्रकृत्या यद्वक्रं, तदपि समरेखं नयनयो नं मे दूरे किंचित्क्षणमपि न पार्श्व, रथजवात् // 9 // सूत ! पश्यैनं व्यापाद्यमानम् (-इति शरसंधानं नाटयति ) / 1 क्वचिन्न / 2 'सत्यम् / अतीत्य' / 3 आलोके = अहं पश्यामीत्यर्थः /