________________ 520 . अभिज्ञानशाकुन्तलम् [सप्तमो____ मातलि:-आयुष्मन् ! एवं प्रसीदन्ति विश्वगुरवः। राजा-भगवन् ! इमामाज्ञाकरी वो,-गान्धर्वेण विवाहविधिनोपयम्य,-कस्यचित्कालस्य बन्धुभिरानीतां, स्मृतिशैथिल्यात् प्रत्यादिशनपराद्धोऽस्मि तत्रभवतो युष्मत्सगोत्रस्य कण्वस्य / पश्चादेनाम् लोकविदित एव / तु = परन्तु / तव प्रसादस्य = कृपायाः। पुरः = पूर्वमेव / सम्पदः = फलसम्पदः / मनोरथाः सिध्यन्ति / यतो मया त्वदर्शनात्पूर्वमेव स्वकलत्रपुत्रादिसम्पल्लब्धेति भावः / ['मधुर' नाम भूषणं / क्रियादीपकम् / अतिशयोक्तिः। अप्रस्तुतप्रशंसा / अनुप्रासः / वंशस्थं वृत्तम् ] // 30 // एवम् = इत्थमेव / विश्वस्य गुरवः = जगद्गुरवः / (विधातार' इति पाठेस्रष्टारः / प्रजापतय इत्यर्थः)। वः = युष्माकम् / आज्ञां करोति तच्छीला आज्ञाकरी-ताम् = आज्ञाकारिणीम् / इमां = शकुन्तलाम् / उपयम्य = तया सह विवाह कृत्वा / कस्यचित्कालस्येति / 'विगमे जाते इति शेषः। अल्पे काले व्यतीते इति यावत् / बन्धुभिः= तापसैः / स्मृतिशैथिल्यात् - स्मृतिभ्रंशात् / प्रत्यादिशन् = निराकुर्वन् / युष्माभिः समानं गोत्रं यस्य तस्य = कश्यपसगोत्रस्यकाश्यपस्य / तत्र भवतः = पूज्यस्य कण्वस्य / अपराद्धः = कृतापराधः / पश्चात् = प्रसिद्ध है। अर्थात्-पहिले कारण होने से ही पीछे ही कार्य उत्पन्न हुआ करता है-यही सर्वत्र नियम है। परन्तु आपकी प्रसन्नता से, आपके दर्शनों से पहिले ही सुख सम्पत्ति की प्राप्ति होती है, और पीछे आपकी प्रसन्नता ( आपके दर्शन) होती है / यही आश्चर्य है ! // 30 // मातलि-हे आयुष्मन् ! जगत् के गुरुओं की = बड़ों की ( संसार के आदि पिता माता की) प्रसन्नता इसी प्रकार सद्यः फल देनेवाली है। राजा हे भगवन् ! मैंने आपकी आज्ञाकारिणी इस शकुन्तला के साथ गान्धर्व विवाह की विधि से ( दोनों की इच्छा से ) विवाह करके, कुछ काल के बाद जब इसके बन्धु लोग मेरे यहाँ इसे पहुँचाने आए तब स्मृति की शिथिलता से ( भूल से ) मैंने इसको त्याग दिया था। इस प्रकार आपके सगोत्र ( आपकी सन्तान ) भगवान् काश्यप कण्व का (शकुन्तला के पिता का) 1 'विधातारः' - इति पा०। 2 'अत्रभवतः'-पा०।