________________ 514 अभिज्ञानशाकुन्तलम् [सप्तमोशकुन्तला--लज्जेमि क्खु अजउत्तेण सद्धं गुरुअणसमीवं गन्तुम् / [लज्जे खल्वार्यपुत्रेण साद्धं गुरुजनसमीपं गन्तुम् ] / राजा--आचरितव्यमेतदभ्युदयकालेषु / तदेहि तावत् / . . (-इति सर्वे परिक्रामन्ति ) / ( ततः प्रविशत्यदित्या सहासनोपविष्टो मारीचः)। मारीच:-( राजानमवलोक्य-) दाक्षायणि ! पुत्रस्य ते रणशिरस्ययमग्रंयायी, 'दुष्यन्त' इत्यभिहितो, भुवनस्य भर्ता / चापेन यस्य विनिवर्तितकर्म जातं, तत्कोटिमत्कुलिशमाभरणं मघोनः // 25 // गुरुसमीपं = मारीचसंनिधौ। एतत् = भ; सहैव गुरुजनदर्शनम्। आचरितव्यम् = अवश्यं करणीयम् / आवश्यकम् / अभ्युदयकालेषु = मङ्गलोत्सवेषु / __दाक्षायणि = हे दक्षतनये अदिते!। पुत्रस्येति / दुष्यन्त इत्यभिहितः = दुष्यन्त इति नाम्ना विदितः / भुवनस्य भर्ता = भूमण्डलपालको राजा / अयं ते तव / पुत्रस्य = इन्द्रस्य / रणशिरसि = युद्धभूमौ / अग्रयायी = अग्रेसरः / अग्रणीरस्ति / यस्य शकुन्तला-मुझे तो आप के साथ गुरुजनों के पास जाते हुए लज्जा आ रही है। राजा-उत्सव और आनन्द के समय तो यह कार्य ( पति पत्नी को साथ ही गुरुजनों का दर्शन ) करना चाहिए। इस लिए तुम भी मेरे साथ ही चलो। सब-चलते हैं। [ अदिति के साथ आसन पर बैठे हुए मारीच कश्यप जी का प्रवेश | मारीच-(राजा को देखकर अपनी स्त्री से-) हे दक्षपुत्रि अदिते ! देखो युद्ध में तेरे पुत्र इन्द्र के साथ आगे आगे चलने वाला, दुष्यन्त नाम से जगत् में प्रसिद्ध, पृथ्वी का चक्रवर्ती राजा यह तेरे सामने उपस्थित हैं / जिसके