________________ ऽङ्क] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 507 शकुन्तला-(स्वगतम्-) हिअअ ! समस्सस समस्सस / पहरिम परिच्चत्तमच्छरेण अणुकम्पिदह्मि देव्वेण / अजउओ एव्व एसो / .[ ( स्वगतं-- ) हृदय ! समाश्वसिहि, समाश्वसिहि / प्रहृत्य परित्यक्तमत्सरेणाऽनुकम्पिताऽस्मि दैवेन / आर्यपुत्र एव एषः] / राजा-प्रिये ! स्मृतिभिन्नमोहतमसो, _ दिष्ट्या प्रमुखे स्थिताऽसि मे सुमुखि ! / उपरागान्ते शशिनः, . समुपंगता रोहिणी योगम् // 22 // .. मात्मानमिच्छामीति प्रार्थयते / स एवाहं दुष्यन्तः, प्रिये ! परिचिनु मामिति प्रार्थनेयम् / परित्यक्तो मत्सरो येन तत् तेन = त्यक्तविरोधेन / अनुकूलेनेति यावत् / 'मत्सरोऽन्यशुभद्वेषे' इत्यमरः / दैवेन = भाग्येन / 'खल्वेष'इति प्रत्यभिज्ञा। आनन्दो नाम सन्ध्यङ्गं, मनोरथप्राप्तः / स्मृतीति / सुमुखि ! = हे सुवदने ! दिष्टया = सौभाग्येन / स्मृत्या भिन्नं मोह एवतमो (मोहस्तमइव = राहुरिववा) मोहतमो यस्य तस्य-स्मृतिभिन्नमोहतममः = स्मरणाऽपगतमोहान्धकारस्य / मे = मम / प्रमुखे = संमुखे। स्थिताऽसि / तन्नूनम्उपरागस्यान्ते = ग्रहणाऽन्ते / रोहिणी = नक्षत्रभेदः / शशिनः = स्वकान्तस्य चन्द्रमसः / योग = संयोगम् / उपगता = प्राप्ता / 'तमस्तु राहुः स्वर्भानुः', इति, 'तमिस्र ___ शकुन्तला-हे हृदय ! धैर्य धर, थोड़ा धैर्य धर / पहिले तो दैव (विधाता, दर्भाग्य ) ने मेरे ऊपर प्रहार किया था, पर अब तो उसी दैव ने ( भाग्य ने) मेरे से मत्सर (द्वेष) करना छोड़कर, मेरे ऊपर यह दया दिखाई है। ये आर्यपुत्र ( मेरे पति ) ही हैं। राजा-हे प्रिये ! हे सुमुखि ! तेरी पुनः याद (स्मरण) आजाने से, जिसका भ्रम दूर होगया है, ऐसे मेरे सामने ही आज तुम उपस्थित हो-यह बड़े हर्ष की बात है। 1 'समुपगतेवाऽऽशु रोहिणी योग'मिति क्वचित्पाठः /