________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 47 भवतु, पादपाऽन्तरित एव विश्वस्तां तावदेनां पश्यामि / ( ---इति तथा करोति ) / शकुन्तला--हला अणसूए ! अदिपिणद्वेण वकलेण पिअंवदाए दढं पीडिदा मि,ता सिढिलेहि दाव णं / [हला अनसूये ! अतिपिनद्धेन वल्कलेन प्रियंवदया दृढं पीडिताऽस्मि, तत् शिथिलय तावदेनत् ] / [अनसूया-शिथिलयति] / प्रियंवदा-( सहासम्-) एस्थ दाव पओहरवित्थारहेदुअं अत्तणो जोब्बगारम्भं उवालह, मं किं उवालहसि ? / [अत्र तावत् पयोधरविस्तारहेतुकमात्मनो यौवनारम्भमुपालभस्व, मां किमुपालभसे ? ] / पादपैरन्तरितः-पादपान्तरितः = वृक्षपङ्क्तिव्यवहितः, विश्वस्तां = निःशङ्काम् / तावत् = कार्नेन, एनां = शकुन्तलां, पश्यामि = निर्वर्णयामि / इति = इत्युक्त्वा, तथा करोति = निभृतं पश्यति / अतितरां पिनद्धेन-अतिपिनद्धेन = दृढं निबद्धन, वल्कलेन = वृक्षत्वनिमितेन वस्त्रेण, दृढं = भृशं, पीडिताऽस्मि = बाधिताऽस्मि / शिथिलय = शिथिलं कुरु / व्यपनय तावन्मम स्तनबन्धनम् / ____ हासेन सहित-सहास = सोपहासं / 'जगादेति शेषः / पयोधरयोबिस्तारे [ हेतुरेव-] हेतु कस्त-पयाधरविस्तार हेतुकं = स्तनाऽऽभोगवर्द्धनकारणम् , ___ अच्छा, वृक्षों के पीछे छिपकर, निर्भय होकर, मैं स्वच्छन्द विहार करती हुई इस बाला को देखता हूँ। (वृक्षों के पीछे छिपकर शकुन्तला को देखता है)। शकुन्तला-अरी अनसूये ! देख, प्रियंवदा ने मेरे इस वल्कल वस्त्र को (आंगी --चोली को) बहुत कस कर बान्ध दिया है, जिससे मुझे बड़ी पीड़ा हो रही है / अतः तूं इसे थोड़ा ढीला तो कर दे। [अनसूया-कञ्चकी को ढीली करती है / प्रियंवदा-( हंसती हुई- ) इसमें तो तूं अपने यौवन के आरम्भ को१ 'विश्रब्धं / 2 सहि'। 3 'णिअन्तिदह्मि' [ नियन्त्रिताऽस्मि ] / 4 'देतत् /