________________ 48 अभिज्ञानशाकुन्तलम् [प्रथमोराजा-सम्यगियमाहइदमुपहितसूक्ष्मग्रन्थिना स्कन्धदेशे, स्तनयुगपरिणाहाऽऽच्छादिना वल्कलेन / वपुरभिनवमस्याः पुष्यति स्वां न शोभा, कुसुममिव पिनद्धं पाण्डुपत्रोदरेण // 19 // आत्मनः = स्वस्य, यौवनस्यारम्भस्तं-यौवनारम्भं = प्रत्यग्रं यावनोद्भेदमेव, उपालभस्व = तस्मै तावत्कुप्य, माम् = प्रियंवदां मां, किमुपालभसे 1 = किं निन्दसि ? / नात्र मम कश्चनाऽपराधः। सम्यक् = सत्यम् , इयं = प्रियंवदा / इदमिति / स्कन्धदेशे = अंसप्रदेशे, उपहितः = दत्तः / सूक्ष्मः = तनुतरो, ग्रन्थिः = बन्धनं यस्य तेन, स्तनयोः = वक्षोजयोः परिणाहम् = आभागम्, आच्छादयति = पिधत्ते तच्छीलेन, वल्कलेन = वल्कलनिर्मितेन कञ्चु केन, अस्याः = शकुन्त. लायाः, इदम् = चारुतरम्, अभिनवम् = अपूर्वम् , वपुः = शरीरम्,-पाण्डूनां = परिणामपाण्डुराणां, पत्राणां = तरुदलानाम, उदरेण = उदरवदावरणभूतेन, पिनद्धं = संसक्तं, बद्धं, कुसुममिव = प्रसूनमिव,-स्वाम् = आत्मीयां, स्वकीयां सहजां, शोभा = छविं, न पुष्यति = न बिभर्तितमाम् / अथवा काकुरियम् / पुष्यत्येवेत्यर्थः / [ कुसुमस्य जरठ पत्राच्छादितस्येव शकुन्तलावपुषः शोभा वल्कलमिदं पिधत्ते / तदियं न वल्कलयोग्येत्याशयः / उपमाऽलङ्कारः ] / / 11 // जिससे तेरे ये पयोधर ( स्तन ) प्रतिदिन बढ़ते ही जा रहे हैं-उलहना ( दोष ) दे / मुझे क्यों उलाहना देती है ? / अर्थात् अभिनव यौवन के उभाड़ के कारण ही तेरे यह कुचकलस बढ रहे हैं। जिससे वल्कलवस्त्र ( कञ्जुकी) भी कसता ही जा रहा है / भला, मैंने कहाँ इसे कस के बांधा है ? / राजा-यह( सखी) ठीक ही कह रही है। स्कन्ध प्रदेश पर जिसमें सूक्ष्म ग्रन्थि ( घुण्डी ) लगी हुई है ऐसे, तथा विशाल स्तनयुगल के परिणाह' (फैलाव ) को ढक लेने बाले, इस वल्कल के वस्त्र से इस बाला (शकुन्तला ) की सहज मनोहर शोभा भी उस्त्री प्रकार छिप रही है, जैसे कोमल कमल के फूल को-पुराने पत्ते से ढक देनेपर उसकी शोभा दब सी जाती है // 19 //