________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 505 तथा सम्भाव्यते एतत् / राजा-(शकुन्तलां विलोक्य, सहर्षखेदम्-) अये ! सेयमत्रभवती शकुन्तला!। वसने परिधमरे वमाना, नियमक्षाममुखी, धृतैकवेणिः। अतिनिष्करुणस्य शुद्धशीला, ___ मम दीर्घ विरहव्रतं बिभर्ति // 21 // प्रत्याशा / भागधेयेषु = भाग्येषु / यथाख्यातं = राज्ञो विरहवैक्लव्यम् / एतत् = दुष्यन्तागमनम् / दुष्यन्तसमागमः / [अत्र-समयनामकमङ्गं, दुःखविगमात् ] / वसने इति / परितः = सर्वतः। धूसरे = मलिने / वसने = वस्त्रयुगलं / वसाना = दधाना / नियमैः क्षामं मुखं यस्याः सा = व्रतादिनियमाऽऽचरणशुष्कवदना / धृता एका वेणिर्यया सा धृतैकवेणिः = एकवेणिधारिणी। जटीभूतकेशधारिणी / वेणिः = केशबन्धभेदः / पतिप्रवासे स्त्रीणामेका वेणिर्भवतीति समाचारः। अत एव शुद्धं शीलं यस्याः सा-शुद्धशीला = शुद्धस्वभावा। सदाचारा / अतिनिष्करुणस्य = ऋग्स्य, कठोरहृदस्य / मम = मत्सम्बन्धि / दीर्घ = बहुकालव्यापि / विरहस्य व्रतं, विरह एव व्रते वा = विरहनियमपरिपालनं / विरहिणीव्रतम् / बिभर्ति = धत्ते / कुरुते / [ सन्धिर्नामाङ्गम् / रूपक-काव्यलिङ्ग-स्वभावोक्त्यनुप्रासाः / 'मालभारिणी वृत्तम्' ] // 21 // मेरे भर्ती (दष्यन्त) स्वयं ही मझे लेने यहाँ आ गए हैं ! / अथवा सानुमती ने मुझे उनके पश्चात्ताप और विरह दशा का जो वृत्तान्त सुनाया था, उससे तो यह बात सम्भव हो भी सकती है। राजा-(शकुन्तला को देखकर हर्ष और खेद के साथ-) हा! यही वह माननीया शकुन्तला है, जो-मैले कुचेले पुराने कपड़े पहिरे हुए, नियमों (व्रत, उपवास आदि) के पालन से क्षीण और उदास मुखवाली, एक वेणी ( जटीभूत केशों) को धारण किए हुए, एवं शुद्धशीला, (पवित्र आचरणवाली बेचारी ) करुणाशून्य एवं अत्यन्त निर्दयी मेरे लिए मेरे ही कारण से इस प्रकार विरहिणी व्रत का पालन कर रही है // 21 //