________________ ऽङ्कः] . अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 493 तापसी-( साङ्गुलीतर्जनम्-) भो ! ण मं गणेसि / ( पार्श्वमवलोक्य-) को एत्थ इसिकुमार आणं ? / ( राजानं दृष्ट्वा-) भद्दमुह ! एहि दाव मोआवेहि इमिणा दुम्मोक्खहत्थग्गहेण डिम्भएण लीलया वाधीअमाणं बालमइन्दरं / / [ ( साङ्गुलीतर्जनं-) भोः ! न मां गणयसि ? / ( पार्श्वमवलोक्य-) कोऽत्र ऋषिकुमाराणाम् ? / ( राजानं दृष्ट्वा- ) भद्रमुख ! एहि तावत् / मोचयाऽनेन दुर्मोकहस्तग्रहेण डिम्भकेन लीलया बोध्यमानं बालमृगेन्द्रकम]। राजा-तथा / ( -इत्युपगम्य, सस्मितम्- ) अयि भो महर्षिपुत्रक ! एवमाश्रमविरुद्धवृत्तिना, संयमः किमिति जन्मतस्त्वया / भवतु = अस्तु तावत् / न गणयति = मद्वाचं न शृणोति / अयं न सिंहशिशु मुञ्चति / ऋषिकुमाराणां मध्ये कोऽत्र समीपेऽस्माकं तिष्ठति-स आयातु-सिंहशावकमोचनायेति ऋषिकुमारावानं सर्वदमनवारणार्थम् / भद्रमुखेति-राजसम्बोधनम् / 'सौम्य, भद्रमुखेत्येवं वाच्यो राजसुतो भवेत्' इत्यभियुक्ताक्तः। दुर्मोको-मोचयितुम् अशक्यो-हस्तस्य ग्रहो यस्य, तेन-दुर्मोकहस्तग्रहेण = दृढतरमुष्टिबन्धशालिना / अनेन = बालकेन / डिम्भलीलया = बालचापलेन / बाध्यमानं = पीड्यमानं / बालमृगेन्द्रकं = बालसिंह / मोचय तावदिति-योजना। . एवमिति / कृष्णसर्पशिशुना चन्दनमिव-आश्रमस्य विरुद्धा वृत्तिर्यस्य, तेन = ___ तापसी-(अंगुली दिखाकर डराती हुई) क्यों रे ? मेरी बात नहीं मानता है ! ( अगल बगल देखकर-) कोई ऋषिकुमार यहाँ है ? / ( राजा की ओर देखकर ) हे महाशय ! जरा आप ही यहाँ आइए और इस लड़के के-मेरे से भी नहीं छुड़ाए जा सकने वाले-कठोर हाथों से (इसकी मुट्ठी से ) खेल ही खेल में पीड़ित (पीड़ा पहुँचाए जाते ) हुए इस बेचारे सिंह के बच्चे को छुड़ाइए। राजा-बहुत अच्छा / ( पास में जाकर, हँसकर-) हे महर्षिपुत्र! जैसे 1 'भवतु' / न मां गणयति / 2 क्वचिन्न / 3 'डिम्भलीलया। 4 'जन्मदः'।