________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 491 द्वितीया-सुव्वदे! मुञ्च णं / ण एसो सक्को वाआमेत्तेण समइदुं / ता गच्छ मम केरए उड़अए सङ्कोचणस्स इसिकुमारस्स वण्णवित्तिदो मटिआमोरओ चिट्ठदि, तं से उवहर / [-सुव्रते ! मुञ्चैनम् / नैष शक्यो वाचामात्रेण शमयितुम / तद्गच्छ / मदीये उटजे सङ्काचनस्य ऋषिकुमारस्य वणचित्रितो मृत्तिकामयूरस्तिष्ठति तमस्योरहर। प्रथमा-तह (-इति निष्क्रान्ता)। [तथा (-इति निष्क्रान्ता)]] बालकः-दाव इमिणा जेव कीलिस्सं / [ तावदनेनैव क्रीडिष्यामि]। तापसी-( विलोक्य हसन्ती-) णं मुञ्च णं / [ ( विलोक्य हसन्तो-- ) ननु मुश्चैनम् ] / गुलिको मृदुः। चापाङ्कशाङ्कितः सोऽपि चक्रवर्ती भवेद् ध्रुवम् ।'इति च सामुद्रिके / [ काव्यलिङ्गमुपमाऽनुप्राशः / 'वंशस्थं वृत्तम्' ] // 16 // सुव्रता नाम तापमी / वाचामात्रेण = कथनमात्रेण / यावदस्य हस्ते क्रीडनकं न दीयेत, तावन्नाऽसौ संगम्भाद्विरमिष्यतीति भावः / उटजः = पर्णशाला / पाठान्तरे-मार्कण्डेयः-कश्चन महर्षि वालकः। वश्चित्रितो-रक्तपीतनीलादिनानावर्णनिवेशसुन्दरः। तं = मृत्तिकामयूरम् / अस्य = सर्वदमनस्य। उपहर = आनीय देहि / उपकल्पय / देहि तं खल्वस्मै—इात भावः / तथा = आनयामि / अनेनैव -सिंहनवीन सन्ध्या के सम्पर्क से और भी लाल ( अत्यन्त लाल ) हुआ अधखिला कमल का फूल // 16 // दूसरी तापसी-हे सुचते ! इसे छोड़। यह ( बालक ) केवल कहने मात्र से मानने वाला नहीं है। अतः जा, मेरी कुटी में ऋषिकुमार सङ्कोचन ( या मार्कण्डेय ) का मट्टी का बना हुआ रंगीन मोर रखा है। वही इसको लाकर दे दे। पहिली तापसी-अच्छा लाती हूँ। ( जाती है)। बालक-तब तक मैं इस सिंह के बच्चे से ही खेलता हूँ। तापसी-(देखकर हंसतो हुई ) अरे ! इस बेचारे सिंह के बच्चे को तो तूं छोड़ दे। 1 वाङ्मात्रेण / २'मार्कण्डेय' /