SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 45 ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् द्वितीया--सहि सउन्तले ! उदअं लम्भिदा एघे गिह्यआलकुसुम-दाइणो अस्समरुक्खआ। दाणिं अदिक्कन्तकुसुमसमये बि रुक्खके सिञ्चन्ह, तेण अणहिसन्धिगुरुओ धम्मो भवस्सदि / [ सखि ! शकुन्तले ! उदकं लम्भिता एते ग्रीष्मकालकुसुमदायिन आश्रमवृक्षाः / इदानीमतिक्रान्तकुसुमसमयानपि वृक्षान् सिञ्चामः, तेन अनभिसन्धि-गुरुको धर्मो भविष्यति / शकुन्तला--हला पिअंवदे ! रमणिजं मन्तेसि / [हला प्रियंवदे ! रमणीयं मन्त्रयसि] / (--इति भूयो वृक्षसेचनं नाटयति ) / राजा--( निर्वयं, आत्मगतं- ) कथमियं सा कण्वदुहिता शकुन्तलो ! ( सविस्मयम् ) अहो ! असाधुदर्शी खलु भगवान् कण्वो य इमामाश्रमधर्म नियुक्त / लम्भिता:-ग्राहिताः / ग्रीष्मकाले कुसुमानि ददति तच्छोलाः-ग्रीष्मकालकसमदायिनः = प्रवर्त्तमानग्रीष्मर्तुपुष्पप्रदाः, अतिक्रान्तः कुसुमस्य समयो येषान्तेअतिक्रान्तकुसुमसमयाः, तान्-व्यतीतपुष्पसमयान्, नास्ति-अभिसन्धिः यस्मिन्नेवंविधोऽत एव [गुरुरेव- गुरुकः-अनभिसन्धिगुरुकः = फलानुसन्धानरहितत्वान्निःस्वार्थत्वेन गुरुतरः / रमणीयं = सुन्दरं, मन्त्रयसि = वदसि / निर्वर्ण्य = नितरां विलोक्य / आत्मगतम् = स्वयमेव / विमृशतीत्यर्थः / तदुक्तं साहित्यदर्पणे-'अश्राव्यं खलु यदस्तु तदिह स्वगतं मत' मिति / सा= श्रुतपूर्वा, प्रसिद्धा च / ऋण्वदुहिता = कण्वतनया, शकुन्तला 'अस्तीति दसरी सखी ( प्रियंवदा )-सखी शकुन्तले ! ग्रीष्मकाल में फूल देने वाले इन आश्रमवृक्षों में तो जल देही दिया गया है। अब जिन वृक्षों का फूलने का समय निकल चुका है, उनमें भी जल देदें। इससे हमें निःस्वार्थ गुरुतर धर्म प्राप्त होगा। शकुन्तला-अरी प्रियंवदे ! तूं बहुत ठीक बात कह रही है / राजा-(अच्छी तरह देखकर, मन ही मन ) क्या यही वह कण्व की पुत्री 1 'प्रियंवदा' / .2 कचिन्न / 3 'तत्र भवान् कण्वः' / 4 'काश्यपः' पा० /
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy