________________ 44 अभिज्ञानशाकुन्तलम् [प्रथमो~~~mmmmmmmm . एका--हला सउन्तले ! तुवत्तो बि तादकण्णस्स अस्समरुक्खआ पिदरा त्ति तक्केमि, जेण णोमालिआकुसुमपरिपेलवाबि तुम एदाणं आलवालपरिऊरणे णिउत्ता। [हला शकुन्तले ! त्वत्तोऽपि तातकण्वस्याऽऽश्रमवृक्षाः प्रियतरा इति तर्कयामि; येन नवमालिकाकुसुमपरिपेलवाऽपि त्वमेतेषामालवालपरिपूरणे नियुक्ता !] / ... शकुन्तला--हलो अणसूए ! ण केवलं तादस्स णिओओ, मम वि एदेसु सहोअरसिणेहो। ( --इति वृक्षसेचनं नाटयति ) / . [हला अनसूये! न केवलं तातस्य नियोगो,ममाऽप्येतेषु सहोदरस्नेहः]। सखीभ्याम् = अनसूयाप्रियंवदाभ्याम् / हला = अयि ! / 'समानाभिस्तथा सख्यो 'हला' भाष्याः परस्परम्' इति नाट्यशास्त्रोक्तः। नवमालिकायाः कुसुमानि, तद्वत्परिपेलवा-नवमालिकाकुसुमपरिपेलवा = प्रत्यग्रनवमालकाकुसुमसुकुमारा / 'पेलवं कोमले, तनौ' इति शाश्वतः / आलवालानां पूरणे -आलवालपूरणे = वृक्षमूलवर्तिजलावस्थितिस्थानपरिपूरणे / 'स्यादालवालमावालमावापः' इत्यमरः / 'आलवालं विदुर्धाराधारणं द्रवतोऽम्भसः' इति च कोशान्तरम् / तातस्य नियोगः–तातनियोगः = पितुराज्ञा, सा एव सेचने न कारणं, किन्तु-ममापि एतेषु = आश्रमतरुपोतेपु, सहादरेष्विव स्नेहः-सहोदरस्नेहः = भ्रातृवत्स्नेहः / 'अस्तीति शेषः / नाटयति = रूपयति / तथाऽनुतिष्ठतीत्याशयः / ___एक सखी (अनसूया)-सखी शकुन्तले ! मैं समझती हूँ, कि-तात कण्व को आश्रम के ये वृक्ष तेरे से भी अधिक प्रिय हैं। इसीलिए तो नवमालिका (नेवारी ) के फूलों से भी कोमल अङ्ग वाली तुझको इन वृक्षों के आलवालों (थालों, क्यारियों ) में जल देने के लिए उन्होंने लगा रखा है। शकुन्तला--अरी प्रिय सखी अनसूये ! पिताजी की आज्ञा है, इसीलिए मैं इनमें जल देती हूँ, यह बात नहीं है, किन्तु मेरा भी इन वृक्षों में सहोदर भाई का सा स्नेह है / (-वृक्षों में जल देती है)। 1 'अनसूया' / 2 'त्वत्तो' / 3 'पिअदरेत्ति' / 4. 'कुसुमपेलवा तुमं वि' / 5 कचिन्न / 6 'तादणिओओ एव्व, अस्थिमे सादरसिणेहो एदेसु' / 7 'रूपयति'।