________________ अभिज्ञानशाकुन्तलम्- [सप्तमोराजा-(सादरम् ) तेन ह्यनतिक्रमणीयानि श्रेयांसि / प्रदक्षिणीकृत्य भगवन्तं गन्तुमिच्छामि। मातलि:-- आयुष्मन् ! प्रथमः कल्पः ( अवतरणं नाटयन्- ) एताववतीर्णी स्वः। राजा-( सविस्मयम्-) मातले ! उपोढशब्दा न रथाङ्गनेमयः, प्रवर्तमानं न च दृश्यते रजः / पतीनां प्रथमः; अस्मिन् = हेमकूटे पर्वते / सपत्नीकः = सभार्यः। तपस्यति = तपश्चरति / [अनुप्रासः] // 9 // . अनतिक्रमणीयानि = अनुल्लङ्घनीयानि / श्रेयांसि = शुभप्रदानि मङ्गलानि / कश्यपदर्शनादीनि / प्रथमः = श्रेष्ठः / कल्पः = विधिः / पन्थाः। अयमुत्तमः पक्ष इति यावत् / अवतीर्णौ = अवरूढौ / रथोऽवतीर्ण इति भावः / नाटयन् = रूपयन् / उपोढेति / अभूतलस्पर्शतया-रथाङ्गनेमयः = चक्रप्रान्तभागाः / उपोढः हुए हैं, वे ही सुर-और असुरों के पिता कश्यपजी इस हेमकूट पर्वत में अपनी पत्नी अदिति के साथ तपस्या करते हैं // 9 // राजा-(बड़े आदर से ) तो कल्याणप्रद इस अवसर को छोड़कर आगे जाना उचिन नहीं है, अतः मैं उनके दर्शन एवं उनकी प्रदक्षिणा करके ही आगे चलना चाहता हूँ। मातलि-हे आयुष्मन् ! यह तो मुख्य विधि है। अर्थात्-आपका यह विचार बहुत ही उत्तम है। उनके दर्शन करके ही आपका आगे जाना उचित है। [ आकाश से पर्वत पर उतरने का अभिनय करता हुआ-] हे आयुष्मन् ! लीजिए, अब हम नीचे उतर आये हैं। राजा-( आश्चर्यचकित हो ) हे मातले! तुमारे रथ के पहियों की नेमियाँ (पहिये का नीचे का हिस्सा, जो भमि 1 अयं हेमकूटः सम्पति-'काराकोरम' इति प्रसिद्धः। हिमालयादुत्तरदिशि हि च किंपुरुषवर्षम् / तच्च-मन्ये 'रूसी तुर्किस्तान' इत्यादि प्रसिद्धः प्रदेशः स्यात् /