SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ऽक:] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 477 मातलि:-आयुष्मन् ! साधु दृष्टम् / (सबहुमानमालोक्य-) अहो! उदाररमणीया पृथिवी!। राजा–मातले ! कतमोऽयं पूर्वाऽपरसमुद्रावगाढः, कनकरसनिष्यन्दः-सान्ध्य इव मेघः-सानुमानालोक्यते / मातलि:-आयुष्मन् ! एष खलु हेमकूटो नाम किंपुरुषपर्वतः, परं तपस्विनां क्षेत्रम्। स्वायम्भुवान्मरीचेर्यः प्रबभूव प्रजापतिः / सुराऽसुरगुरुः सोऽस्मिन्त्सपत्नीकस्तपस्यति // 9 // ___ साधु = शोभनं / दृष्टं = भवतोत्प्रेक्षितम् / उदाररमणीया = अतिरमणीया / 'उदारो दातृमहतोः' इति कोशः / पूर्वापरसमुद्रयोरवगाढः-पूर्वाऽपरसमुद्रावगाढः = पूर्व पश्चिमसमुद्रद्वयविनिविष्टप्रान्तभागः। कनकरसस्य निष्यन्दो यत्रासौ तथा = स्वर्णद्रवशोभितः / सान्ध्यः = सायङ्कालिकः / मेघ इव = अम्भोद इव रक्तः / सानुमान् = पर्वतः / हेमकूटः = कैलासः / 'हेमकूटस्तु सुमहान् कैलासो नाम पर्वतः। यत्र वैश्रवणो राजा गुह्यकैः सहमोदते' इति महाभारते (भीष्मपर्वणि 6 अध्याये 41 श्लोके) स्पष्टमुक्तेः / किम्पुरुषपर्वतः = किम्पुरुषवर्षपर्वतः / 'भारतं प्रथमं वर्षे, ततः किम्पुरुषं स्मृतम्'-इति विष्णुपुराणम् / परं = श्रेष्ठ / क्षेत्र = स्थानम् / स्वायम्भुवादिति / स्वयम्भुवोऽपत्यं-स्वायम्भुवस्तस्मात् = स्वयम्भूतनयात् / मरीचेः- तन्नामकात् / यः प्रजापतिः = यो जगत्स्रष्टा कश्यपः / प्रथमम् = आदौबभूव / सुराणामसुराणां च-गुरुः = पूज्यः पिता। स भगवान् = कश्यपः / प्रजा मातलि हे आयुष्मन् ! आपने बहुत ठीक देखा। ऐसी ही बात है। ( बड़े ही संमान और आदर पूर्वक सामने देखकर-) अहो! यह पृथिवी भी कितनी विशाल और मनोहर है ! / राजा हे मातले ! पूर्व और पश्चिम के समुद्रों में घुसा हुआ, सोने के रस के प्रवाह को ही मानों छोड़ता हुआ, सन्ध्या समय के मेघ की तरह पीला या लाल यह कौन पर्वत है ? / / मातलि-हे आयुष्मन् ! यह किम्पुरुषवर्षका हेमकूट ( हिमालय के उत्तर में 'काराकोरम' 'कैलास' ) नामक पर्वत है, जो तपस्वियों की तपस्या का सर्वश्रेष्ठ स्थान है / ( 'हेमकूट' कैलासपर्वत का ही नाम है / कराकुम भी उसी का एक भाग है।) - स्वयम्भू ब्रह्माजी के मानस पुत्र भगवान् मरीचि ऋषि से जो प्रनापति उत्पन्न
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy