________________ अभिज्ञानशाकुन्तलम् [ सप्तमो मातलि:-सदृशन्तवैतत्। (स्तोकमन्तरमतीय-) आयुष्मन् ! इतः पश्य नाकपृष्ठप्रतिष्ठितस्य सौभाग्यमात्मयशसः। . अत्र = दानवविजये। शतक्रतोः = इन्द्रस्य / सिध्यन्तीति / महत्सु = असाध्येष्वपि / कर्मसु = कार्येषु / नियोज्याः = सेवकाः / यत्-सिध्यन्ति = सफलाः, समीहितार्थस्य साधका भवन्ति / स्वामिकायें साधयन्तीति यावत् / तत्ईश्वराणांप्रभूणामेव / सम्भावनाया गुणस्तं-सम्भावनागुणं = गौरवविशेषम् / अवेहि = जानीहि / 'सम्भावना वासनायां, गौरवे, ध्यानकर्मणी'त्यजयः / सेवका हि स्वामिमहत्त्वेनैव कार्य साधयन्ति, तत्र च सेवकस्य न कश्चिद् गुण इति भावः / अत्र दृष्टान्तमाह-किमिति / अरुणः = सूर्यसारथिः। तमसां वधाय किं प्राभविष्यत् = किं समर्थोऽभविष्यत् / पाठान्तरे-तमसा विभेत्ता = अन्धकाराणां नाशकः। किंवा = कथं खलु / अभविष्यत् ? / चेत् = यदि / तम् = अरुणम् / सहस्रकिरणः = भास्करः। धुरि = अग्रे। स्वरथाप्रभागे। न अकरिष्यत् = न अस्थापयिष्यत् / [अप्रस्तुतप्रशंसा / दृष्टान्तानुप्रासौ / 'वसन्ततिलका वृत्तम्'] ||4|| तव एतत् = ईदृशमेव / सहशे वक्तमुचितं / स्तोक% किञ्चित् / अन्तरम् = अवकाशम् / अतीत्य = अतिक्रम्य / नाकस्य = स्वर्गस्य / पृष्ठे = तले / प्रतिष्ठितस्य = विख्यातस्य / आत्मनो यशसः = कीर्तेः / सौभाग्यम् = अहोभाग्यम् / लोकप्रियत्वम् / इतः = अत्र प्रदेशे / पश्येति-योजना। बड़े 2 कार्यों में भी जो सेवक लोग सफल सिद्ध होते हैं, उसे भी ईश्वरों (मालिकों) के प्रताप एवं गौरव का ही फल समझना चाहिए। क्योंकि-सूर्य के सारथि अरुण-अन्धकार को दूर करने में क्या कभी समर्थ हो सकते हैं, यदि भगवान सूर्य उनको अपने स्थपर आगे नहीं बैठावें तो ? / अर्थात्-सूर्य की कृपा और प्रभाव के विना अरुण कभी सफलता नहीं प्राप्त कर सकते हैं / अतः मैंने भी जो इन असुरों का वध किया है, यह भी भगवान् महेन्द्र की ही कृपा और प्रताप का फल है // 4 // मातलि-यह बात ( ऐसा समझना और कहना ) आप ऐसे अभिमानशून्य महापुरुष के योग्य ही है। (कुछ दूर चलकर ) हे आयुष्मन् ! इधर स्वर्गलोक में फैले हुए, सुप्रतिष्ठित, अपने सुयश के सौभाग्य ( महत्ता ) को भाप देखिए,