SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ 468 अभिज्ञानशाकुन्तलम्- [सप्तमोआमृष्टवक्षोहरिचन्दनाङ्का, मन्दारमाला हरिणा पिनद्धा ! // 2 // .. मावलिः-किमिव नाऽऽयुष्मानमरेश्वरादर्हति ? / पश्यसुखपरस्य हरेरुभयैः कृतं, . त्रिदिवमुद्धृतदानवकण्टकम् / तव शरैरधुना नतपर्वभिः, पुरुषकेसरिणश्व पुरा नखैः // 3 // निकटस्थितं / जयन्तं = स्वपुत्रम् / उद्वीक्ष्य = दृष्ट्वा / ज्ञात्वाऽपि / कृतं स्मितं येन,तेन-कृतस्मितेन = ईषद्धसता / हरिणा = महेन्द्रेण / आमृष्टं यद्वक्षसो हरिचन्दनंतेनाऽङ्कः = चिह्नं यस्यां सा-आमृष्टवक्षोहरिचन्दनाङ्का = विलुप्तमहेन्द्रवक्षःस्थलचन्दनाङ्किता / मन्दारमाला = दिव्यसुमनोमाला / (सिंहासनार्द्धभागे स्थितस्य मम कण्ठे सर्वदेवसमक्षमेव) / पिनद्धा = बद्धा / क्षिप्ता / मदुरसि समपिता / दानत्वरया, सम्पर्कादिना, वक्षोघर्षणादिना वा कल्पवृक्षपुष्पमालाया महेन्द्रवक्षोलिप्तदिव्यचन्दनरसाङ्कता / स्वपुत्रेच्छामप्यविगणय्य मह्यं मन्दारमाला प्रदत्तेति तस्मादप्यधिकास्नेहपात्रता मयीति च ध्वन्यते / [अनुप्रासः। परिकरः। उदात्तालङ्कारश्च / उपजातिवृत्तम् ] // 2 // किमिव - किन्तत् ? / यत्-अमरेश्वरात् = देवेन्द्रात् / आयुष्मान् = भवान् / नाईति = न प्रातुमर्हति 1 / सर्वं ततः प्राप्तुमर्हति भवानित्याशयः / योग्यतामेव स्फुटयति-सुखपरस्येति / सुखमेव परं यस्यासौ-सुखपरः = करके, हंसते हुए भगवान् महेन्द्र ने, अपने वक्षःस्थलपर लगे हुए दिव्य चन्दन से चर्चित, मन्दार (दिव्य कल्पवृक्ष ) के पुष्पों की वह दिन्य माला मेरे गले में पहिरा दी!॥२॥ ___ मातलि-ऐसा कौनसा सत्कार है, जिसे आप अमरेश्वर भगवान् महेन्द्र से पाने के अधिकारी नहीं हैं। क्योंकि, देखिए दिव्य सुनों के उपभोग में लगे हुए भगवान् इन्द्र के स्वर्ग को दानवरूपी
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy