________________ 468 अभिज्ञानशाकुन्तलम्- [सप्तमोआमृष्टवक्षोहरिचन्दनाङ्का, मन्दारमाला हरिणा पिनद्धा ! // 2 // .. मावलिः-किमिव नाऽऽयुष्मानमरेश्वरादर्हति ? / पश्यसुखपरस्य हरेरुभयैः कृतं, . त्रिदिवमुद्धृतदानवकण्टकम् / तव शरैरधुना नतपर्वभिः, पुरुषकेसरिणश्व पुरा नखैः // 3 // निकटस्थितं / जयन्तं = स्वपुत्रम् / उद्वीक्ष्य = दृष्ट्वा / ज्ञात्वाऽपि / कृतं स्मितं येन,तेन-कृतस्मितेन = ईषद्धसता / हरिणा = महेन्द्रेण / आमृष्टं यद्वक्षसो हरिचन्दनंतेनाऽङ्कः = चिह्नं यस्यां सा-आमृष्टवक्षोहरिचन्दनाङ्का = विलुप्तमहेन्द्रवक्षःस्थलचन्दनाङ्किता / मन्दारमाला = दिव्यसुमनोमाला / (सिंहासनार्द्धभागे स्थितस्य मम कण्ठे सर्वदेवसमक्षमेव) / पिनद्धा = बद्धा / क्षिप्ता / मदुरसि समपिता / दानत्वरया, सम्पर्कादिना, वक्षोघर्षणादिना वा कल्पवृक्षपुष्पमालाया महेन्द्रवक्षोलिप्तदिव्यचन्दनरसाङ्कता / स्वपुत्रेच्छामप्यविगणय्य मह्यं मन्दारमाला प्रदत्तेति तस्मादप्यधिकास्नेहपात्रता मयीति च ध्वन्यते / [अनुप्रासः। परिकरः। उदात्तालङ्कारश्च / उपजातिवृत्तम् ] // 2 // किमिव - किन्तत् ? / यत्-अमरेश्वरात् = देवेन्द्रात् / आयुष्मान् = भवान् / नाईति = न प्रातुमर्हति 1 / सर्वं ततः प्राप्तुमर्हति भवानित्याशयः / योग्यतामेव स्फुटयति-सुखपरस्येति / सुखमेव परं यस्यासौ-सुखपरः = करके, हंसते हुए भगवान् महेन्द्र ने, अपने वक्षःस्थलपर लगे हुए दिव्य चन्दन से चर्चित, मन्दार (दिव्य कल्पवृक्ष ) के पुष्पों की वह दिन्य माला मेरे गले में पहिरा दी!॥२॥ ___ मातलि-ऐसा कौनसा सत्कार है, जिसे आप अमरेश्वर भगवान् महेन्द्र से पाने के अधिकारी नहीं हैं। क्योंकि, देखिए दिव्य सुनों के उपभोग में लगे हुए भगवान् इन्द्र के स्वर्ग को दानवरूपी