________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 453 सखा प्रकाशेतरमूर्त्तिना ते, केनापि सत्त्वेन निगृह्य नीतः // 31 // राजा--( सहसोत्थाय-आः ! ममाऽपि सत्त्वैरभिभूयन्ते गृहाः ? / अथवा बहुप्रत्यवायं नृपत्वम् / अहन्यहन्यात्मन एव ताव ज्ज्ञातुं प्रमादस्खलितं न शक्यम् / अतिविप्रकृष्टोच्चतरमूर्द्धप्रदेशात् / बहुशः = मध्ये मध्ये विश्रम्य प्रापणीयशिखरात् / अत्युन्नतादिति यावत् / तस्य = प्रासादस्य / अग्रभागात् = ऊर्ध्वतलात् / केनापि = अज्ञातेन / प्रकाशेतरा मूर्तिर्यस्य तेन-प्रकाशेतरमूर्तिना = अदृश्यशरीरेण / सत्त्वेन = भूतादिना / निगृह्य = बलादभिभूय / ते सखा = त्वन्मित्रं माधव्यः / नीतः = क्वचन प्रापितः / गृहमयूरैरपि न सहसा प्राप्तुं शक्यात्प्रासादात्तव सुहृत्केनाप्यदृश्येन भूतादिना नीतः सन् क्रोशतीति भावः / 'सत्त्वं क्षमादौ, पिशाचादौ' इति मेदिनी। { उपजातिः ] // 31 // गृहाः = प्रासादाः / तत्स्था लोका वा / बहवः प्रत्यवाया यत्र तत् = बहुप्रत्यवायं = अधर्मबहुलं / क्लेशबहुलं / पापाविलं वा / नृपत्वं-राजकार्यम् / तदेवाह अहनीति / तावत्-प्रथमम् / अहन्यहनि = प्रतिदिनम् / आत्मन एव = स्वस्यैव / प्रमादेन स्खलितम् = अनवधानोत्थितं कार्यवैपरीत्यं / धर्मोल्लङ्घनम् / विश्राम लेकर ही पहुँचे जा सकते हैं, ऐसे बहुत ऊँचे उस मेघच्छन्न प्रासाद के अग्रभाग से (चोटी पर से) आपके उस मित्र को, काली 2 भयङ्कर मूर्ति वाला कोई भूत, प्रेत या राक्षस पकड़ कर ले गया है // 31 // __राजा-(सहसा उठकर ) क्या मेरे ( ऐसे धार्मिक राजा के ) महलों में भी भूत-प्रेत पिशाच आदि के उपद्रव होने लगे ? / (कुछ विचार कर) अथवाराजा होना भी तो एक बड़े क्लेश और पाप का ही काम है / क्योंकि- मुझसे प्रतिदिन कितनी त्रुटियाँ, भूल, दोष, पाप आदि होते हैं-यही