________________ 452 अभिज्ञानशाकुन्तलम् राजा-कस्मात्परित्रातव्यः / कञ्चकी-महतः कृच्छात्। राजा-अये ! भिन्नार्थमभिधीयताम् / कञ्चकी-योऽसौ दिगवलोकनप्रासादो मेघच्छन्नो नाम-'। राजा-किन्तत्र ? / कञ्चकीतस्याऽग्रभागागृहनीलकण्ठै. रनेकविश्रामविलङ्घयशृङ्गात् / ___ सुहृदं = स्वमित्रं, माधव्यं / परित्रायतां = पालयतु / कृच्छात् = विपत्तेः। भिन्नोऽर्थो यस्मिंस्तद्यथा स्यात्तथा = स्पष्टार्थम् / स्पष्टतरमिति यावत् / दिशामवलोकने उचितः प्रासादः-दिगवलोकनप्रासादः = दूरविलोकनोचितगृहम् / 'धरहरा-बुर्ज' इति भाषायां प्रसिद्धम् / तस्येति / गृहनीलकण्ठः = गृहपालितमयूरैः / तेन हि मयूराणां बलवत्त्वम् / अनेकैर्विश्रामविलवयं शृङ्गं यस्य तस्मात्-अनेकविश्रामविलङ्घयशृङ्गात् = राजा-किससे रक्षा करूँ?। कञ्चकी-बड़े भारी भय से ( कष्ट से ) उनकी रक्षा करिए / राजा-ओह ! साफ 2 समझा कर कहो, क्या बात है ? / कञ्चको-यह जो चारों ओर दूर तक देखने के लिए बना हुआ, मेघों तक ऊँचा, 'मेघच्छन्न' नामक महल ( बुर्ज) है.........। राजा-हाँ है, तो वहाँ क्या है ? / कञ्चुकी—जिसके अग्रभाग-घर के पालतू मयूरों से भी अनेक जगह 1 'कनाऽऽत्तगन्धो माणवकः'-पा० / 2 'श्लोकस्यास्य स्थाने-'अदृष्टरूपेण केनाऽपि सत्त्वेनाऽतिक्रम्य मेघप्रतिच्छन्दस्य प्रासादस्याऽग्रभूमिमारोपितः'-इति पाठः क्वचित् /