________________ mannmom s:] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 451 कञ्चकी-यावदवलोकयामि। " (-इति निष्क्रम्य, ससम्भ्रम पुनः प्रविश्य-) राजा-पार्वतायन ! न खलु किश्चिदत्याहितम् ? / कञ्चकी-मैतम्। राजा-ततः कुतोऽयं वेपथुः ? / तथाहिप्रागेव जरसा कम्पः, सविशेषस्तु सम्प्रति / आविष्करोति सर्वाङ्गमश्वत्थमिव मारुतः ! // 30 // कञ्चकी-परित्रायतां 'सुहृदं महाराजः / भवतीत्याशयः / किम् ? =कुतः / यावत् = साकल्येन, निश्चयेन वा / यथावत् / 'यावत्तावच साकल्येऽवधौ मानेऽवधारणे' इत्यमरः। अत्याहितं = महद्भयकारणम् / 'अत्याहितं महाभीतिः' इत्यमरः / मैवं = नैव किञ्चित् / वेपथुः = कम्पः। प्रागवेति / जरसा = वार्धक्येन / प्रागेव = इतः पूर्वमेव / कम्पः= वेपथुःआसीत् / तु= पुनः / सम्प्रति = इदानीं / सविशेषः = विशिष्टः / अधिकः सन् / सर्वाङ्ग = सकलमेव तव शरीरम् / अश्वत्थं = पिप्पलं। मारुत-इव = वात इव / कम्पः-आविष्करोति = चालयति / 'सर्वाङ्गमाविष्करोति कम्पः = सर्वाङ्गमालम्बते कम्प' इति वाऽर्थः / [ अनुमानम् / उपमा ] // 30 // कञ्चकी-जाकर ठीक 2 सब बातें देखकर अभी आता हूँ। [बाहर जाकर, घबड़ाता हुआ फिर आता है ] / राजा-पार्वतायन ! कोई भय की बात तो नहीं है न ? / कञ्चुकी-न "न "न""""हो "हीं। राजा-तो तुम काँप क्यों रहे हो? / वृद्ध अवस्था के कारण पहिले भा तुमारा शरीर काँपता तो रहता था, परन्तु सम्प्रति विशेष रूप से तुमारे सर्वाङ्ग में-पीपल की तरह (पीपल का पत्ता जैसे वायु से हिलता है,--वैसे ही)-तुम्हें यह कम्पक्यों हो रहा है ? // 30 // कञ्चुकी-महाराज ! अपने मित्र की रक्षा करिए। . 1 'कञ्चकी-(प्रविश्य-) परित्रायतां देवः संशयगत वयस्यम्'-इति पा० /