________________ 426 अभिज्ञानशाकुन्तलम्- [षष्ठोन वा शरच्चन्द्रमरीचिकोमलं ___ मृणालसूत्रं रचितं स्तनान्तरे // 21 // विदूषकः--किण्णु क्खु तत्थभोदी रत्तकुवलअसोहिणा अग्गहत्थेण मुहं आवारिअ चकिदचकिदा विअ ट्ठिदा ? / ( सावधानं दृष्ट्वा-) आः ! हीही भो ! एसो दासीएपुत्तो कुसुमरस-पाडच्चरो दुट्टमहुअरो तत्थभोदीए वअणकमलं अहिलसदि! / [किंनु खलु तत्रभवती रक्तकुवलयशोभिनाऽग्रहस्तेन मुखमावार्य चकित-चकितेव स्थिता ? / ( सावधानं दृष्ट्वा-) आः ! ही ही भोः ! एष केसरा यस्य तत् = कपोलतलपर्यन्तलम्बमानकिञ्जल्कं / शिरीषं = शिरीषकुसुमं / न कृतं = नाऽत्र चित्रेऽर्पितं मया / शकुन्तलाप्रियत्वाच्च तदवश्यमत्राऽर्पणीयमित्याशयः। वा= किञ्च / शरच्चन्द्रस्य मरीचिक्त्-कोमलं = शरच्चन्द्रकिरणमृदुलं / शुभ्रं / ललितं / मृणालसूत्रं = बिसतन्तुपटलं / स्तनयोरन्तरे = पयोधरोत्सङ्गे / न रचितं = नार्पितं मया / तदप्यत्रावश्यमालेख्य विरहसन्तापसूचकत्वात्, तथा मया तत्राऽनुभूतत्वाचेत्याशयः / [ क्रियासमुच्चयः / उपमा / संसृष्टिश्चानयोः / वंशस्थं वृत्तम् ] // 21 // तत्र भवती = मान्या शकुन्तला / रक्तं यत्कुवलयं, तद्वच्छोभते तच्छीलेन = रक्तकमलमनोहरेण / हस्तस्याग्रम्-तेन = करपल्लवेन / मुखं = वदनम् / आवार्य = पिधाय / चकितचकितेव = भीतभीतेव / किनु खलु स्थिता ? = कस्मात् स्थिता / सावधानं = सावहितं / 'ही हो' ति विस्मये / 'आः भोः' इति च कोपे / हुए, केसरों से युक्त शिरीष ( शिरिस ) के पुष्पों का कर्णाभरण ( कर्णफूल ) लिखना मैं भूल गया हूँ। और शरद् ऋतु के चन्द्रमा की किरणों की तरह श्वेत, मनोहर और मृदुल मृणालों ( कमल के श्वेत तन्तुओं ) का हार भी मैंने इसके कुचयुगल के बीच में लटकता हुआ नहीं लिखा है। अतः वह भी अभी इस चित्रपट में लिखना है // 21 // विदूषक-हे मित्र ! इस चित्रवट में यह श्रीमती शकुन्तला रक्तकमल की तरह शोभायमान अपने हस्तपल्लव ( हथेली) से मुखको ढककर चकित और भीत की तरह क्यों खड़ी हैं ? / ( अच्छी तरह देखकर-) ओह ! हो!