________________ ऽङ्कः ] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 425 राजा-वयस्य ! अन्यच्च शकुन्तलायाः प्रसाधनमभिप्रेतं लेखितुं विस्मृतमस्माभिः। विदषकः किं विभ?।। [किमिव ?] / सानुमती-वणवासस्स, कण्णाभावस्स सोउमारस्स, विणअस्स अजं सरिसं भविस्सदि / ..[वनवासस्य, कन्यकाभावस्य, सौकुमार्यस्य, विनयस्य च यत्सदृशं भविष्यति। राजा-- कृतं न कर्णार्पितबन्धनं सखे ! शिरीषमागण्डविलम्बिकेसरम् / शकुन्तलाया अभिप्रेतं = प्रियं / प्रसाधनम् = अलङ्करणं / लेखितुं विस्मृतम् अत्र खल्वस्माभिः / अतस्तदप्यत्र लेखिष्यामीत्याशयः / किमिव = किन्तत् प्रसाधनमिति प्रभः। - अत्र वनवासोचितं-पुष्पधारणं, कन्यकामावस्य, सौकुमार्यस्योचितंकोमलतम-द्वित्रादिकुसुमधारणं, विनयस्य सदृशं च-वैजयन्तीमाला-शेखरादिव्यावर्तनमिति ध्येयम् / आलेख्यान्तरं निर्दिशति-कृतमिति / हे सखे ! कर्णे अर्पितं बन्धनं= वृन्तभागो यस्य तत्तथा = कर्णन्यस्त वृन्तम् / गण्डमभिव्याप्य विलम्बितुं शीलाः राजा-हे मित्र ! और शकुन्तला के शृङ्गार के साधन, उसके अत्यन्त प्रिय, आभूषणों को भी मैं इसमें लिखना भूल गया हूँ। ( अतः उनको भी मैं इसमें लिखूगा)। विदूषक-कौन से प्रसाधनों को लिखना ( आभूषणों के लिखना ) आप भूल गये हैं ? / सानुमती-मालूम होता है-शकुन्तला के वनवास के, कन्या भाव के, सुकुमारता के और विनय के अनुरूप जो प्रसाधन हैं, उनको ही यह लिखना भूल गया है। राजा-हे सखे ! शकुन्तला के कानों में बन्धे हुए, कपोल तक लटकते / 1 क्वचिन्न / 2 'अविणअस्स' [ अविनयस्य ] /