________________ 418 अभिज्ञानशाकुन्तलम्- [षष्ठोसानुमती-सरिसं एवं पञ्चादावगुरुणो सिणेहस्स, अणवलेबस्स अ / [सदृशमेवं पश्चात्तापगुरोः स्नेहस्य, अनवलेपस्य च]। .. राजा-(निःश्वस्य-) साक्षात्प्रियामुपगतामपहाय पूर्व, चित्रार्पितामहमिमां बहु मन्यमानः / स्रोतोवहां पथि निकामजलामतीत्य, जातः सखे ! प्रणयवान्मृगतृष्णिकायाम् // 18 // तीव / किञ्च पुनः-स्मेरा = हासविकासिवदनकमला / मां-वक्तीव = माम् अभिभाषते इव / [ उत्प्रेक्षा / 'शार्दूलविक्रीडितं वृत्तम्' ] // 17 // पश्चात्तापेन गुरोः = प्रवृद्धस्य / स्नेहस्य = प्रेम्णः / सदृशम् = अनुरूपम् / एवम् = इत्थं चिन्तनं / विरहात्प्रवृद्धोऽस्य स्नेह इति भावः / यद्वा पश्चात्तापदर्शनादस्य वास्तवः स्नेहइति प्रतीयते इति भावः / पाठान्तरे-अनवलेपस्य = निर्दोषस्य, अकृतकस्य, आर्जवस्येत्यर्थः / ___ साक्षादिति / हे सखे !-पूर्वं साक्षात् ='स्वयमेव / उपगतां = प्राप्तां / प्रियाम् = कान्ताम् / अपहाय = निरस्य / सम्पति -इमां चित्रार्पितां = चित्रलिखितामपि / बहु मन्यमानः = महत्सुखसाधनं विभावयन् / पथि = मार्गे / निकामं जलं यस्यां-तां निकामजलाम् = प्रभूतजल्लां / स्रोतोवहां = निर्झरिणीम् / नदीम्। अतीत्य = उल्लङ्घय / विहाय / मृगतृष्णिकायां = मृगमरीचिकायां / प्रणयवान् : चित्र मानों मुझसे बोलना ही चाहता है। समतल चित्रपट पर भी कुच आदि सभी अङ्गों का यथोचित उभाड एवं निम्नता आदि खूब सुन्दरता से दिखलाई पड़ रही है। अतः यह चित्र बड़ा ही सुन्दर बना है // 17 // सानुमती-पश्चात्ताप से गुरुतर (महत्ता को प्राप्त ) एवं सच्चे और निरमिमान, सरलतापूर्ण इस स्नेह के सदृश ही राजा का यह (चित्र लेखन, अनुस्मरण आदि ) व्यापार है। राजा-(दीर्घ श्वास लेकर ) हे सखे ! साक्षात् (स्वयमेव ) उपस्थित ( घर में आई हुई ) प्रिया शकुन्तला को त्याग करके, अब चित्र लिखित .1 क्वाचित्कः पाठः।