________________ [षष्ठो अभिज्ञानशाकुन्तलम्विदषक:–भो ! मा एव्वं / णं अङ्गुलीअ ज्जेव एत्थ णिदसण / अवस्संभाविणो अचिन्तणीअसमागमा होन्ति / [भोः, मैवम् / नन्वङ्गुलीयकमेवाऽत्र निदर्शनम् / अवश्यम्भाविनोऽचिन्तनीयसमागमा भवन्ति / ( तत् = तस्या दर्शनादिसुखम् ) / असंनिवृत्त्यै = पुनरलाभाय / अतीतमेव = गतमेव / न तत्सुखं पुनर्लब्धं मया शक्यमिति भावः / मनोरथानां = शकुन्तलागताऽभिलाषाणाम् / अतटात् = पर्वतादेरुच्चस्थानात् / 'प्रपातस्त्वतटो भृगुः' इत्यमरः। प्रकर्षेण पातो = नाशो जात एव / अतस्तव 'शकुन्तला पुनरागमिष्यती'ति वृथैव मनोरथमात्रमेवेत्याशयः / 'मनोरंथा नाम तटप्रपाताः' इति पाठान्तरे, तटस्य-नद्यादितटस्य, पाता इव-मनोरथाः प्रतिक्षणं विलीयन्ते इत्यर्थः / स्वप्नादिसुखवत् शकुन्तलासङ्गमादिसुखं न मया पुनर्लब्धुं शक्यं, मनोरथास्तु मम मुधैव जायन्ते, विलीयन्ते चेति भावः। [सन्देहालङ्कारः। काव्यलिङ्गम् / उपजातिः // 11 // मैवं = 'स्वप्नोऽयं', 'मायेय'मित्यादि मा तावत्त्वं तर्कय / निदर्शनं = यथार्थत्वे प्रमाणम् / अचिन्तनीयः समागमो येषान्ते अचिन्तनीयसमागमाः = अतर्कितोपनताः। अवश्यम्भाविनः = अवश्य भाविनो विषयाः / अवश्यम्भावी हि यथाऽकस्मादेव के लिए चला ही गया, और मेरे मनोरथ सदा के लिए ही मानों पहाड़ पर से गिर कर चूर चूर हो गए। अर्थात्-वह शकुन्तला के समागम का मधुर, स्पृहणीय सुख अब पुनः मिलना असम्भव ही है, क्योंकि-क्या तो वह स्वप्न था, या कोई माया थी, या उतने दिन के लिए ही प्राप्त हुआ किसी पुण्य विशेष का फल था। अब तो उसका पुनः प्राप्त होता सर्वथा दुर्लभ ही है // 11 // विदूषक-नहीं, नहीं, मित्र ! ऐसा मत कहो। देखो, यह अंगठी ही इस बात का उदाहरण है, कि-अवश्यम्भावी बात अकस्मात् होकर ही रहती है / जब कहीं अनिश्चित स्थान में गिरी हुई यह अंगठी भी अकस्मात् स्वतः मिल गई, तब शकुन्तला का पुनः मिलना क्या कठिन बात है ? / / 1 'अवश्यंभावी अचिन्तनीयः समागमो भवति' इति, 'अचिन्तनीयसमागमः' इति च पा० /