________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटोका-विराजितम् 405 राजा-कथमिव ? / विषक:–ण क्खु मादापिदरा भत्तिविओअदुक्खिदं दुहिदरं चिरं पेक्खिदुं पारेन्ति / [ न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं चिरं प्रेक्षितुं पारयतः। राजा-वयस्य :स्वमो नु, माया नु, मतिभ्रमो नु ?, क्लप्तं नु तावत्फलमेव पुण्यैः / / असंनिवृत्त्यै तदतीतमेवे, मनोरथानामतटप्रपातः // 11 // एवं = तत्सम्बन्धिभिर्नीतेति / समागमः = पुनरपि मेलनम् / माता च पिता च मातापितरौ = पितरौ / मेनकेति यावत् / भर्तर्वियोगेन दुःखितां = पतिवियोगपीडिताम् / दुहितरं = पुत्रीं / चिरं = बहुकालं यावत् / अतस्तस्या मातैव शीघ्र त्वया सह तां पुनर्योजयिष्यतीति भावः। . स्वप्न इति / हे वयस्य = सखे / तत् = शकुन्तलासम्भाषणादिकं यन्मया पूर्व कृतं तत् / स्वप्नो नु: स्वप्ने मयाऽनुभूतं किम् ? / माया नु = इन्द्रजालकल्पिता मिथ्याघटना किम् ? / ममैव मतिभ्रमो नु = बुद्धिविपर्ययो वा मम किंस्वित् 1 / शुक्तिरजतभ्रमवदन्यवस्तुनि तत्त्वाऽच्यासो नु मया कृत इत्याशयः / पुण्यैः = सौभाग्यैः / तावत् = तावत्कालमात्रभोग्यं / फलं-क्लप्तम् = उपस्थापितं किंस्वित् / राजा-यह बात तुम कैसे जानते हो? / विदूषक-क्योंकि माता-पिता अपनी पुत्री को पतिवियोग से दुःखित दशा में ज्यादा दिन नहीं देख सकते हैं। राजा हे मित्र ! शकुन्तला के समागम का वह सुखद समय-क्या स्वप्न था ?, या कोई इन्द्रजाल की माया थी, या किसी मेरे विशेष पुण्य का ही उतने दिनों तक के लिए वह मधुर फल था ? / और वह आनन्द तो अब सदा __ 1 'क्लिष्टं तु तावत्फलमेव पुण्यम्' पा० / 2 'एते मनोरथा नाम तटप्रपाताः' /