________________ ऽङ्कः] . अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 381 कञ्चकी-(अपटीक्षेपेण प्रविश्य, सक्रोधम्-) मा तावत् / अनात्मज्ञे ! देवेन प्रतिषिद्धेऽपि मधूत्सवे चूतकलिकाभङ्गमारभसे ! / उभे-( भीते-) पसीददु पसीददु अज्जो, अगहिदत्था अझे। [(-भीते ) पसीदतु प्रसीदत्वार्यः / अगृहीतार्थ आवाम् ] / कञ्चकी-हुँ! न किल श्रुतं भवतीभ्यां-यद्वासन्तिकैस्तरुभिरपि देवस्य शासनं प्रमाणीकृतं, तदायिभिः पत्रिभिश्च ! / तथाहि अपटीक्षेपेण = जवनिकां तिरस्कृत्य / 'नाऽसूचितस्य पात्रस्य प्रवेशो, निर्गमोऽपि चे'त्युक्तावपि अत्यन्तानुचितराजाज्ञाभङ्गापराधात् क्रोधसूचनायाऽत्र जवनिकाऽपसारणपूर्वकं क्रुद्धः कञ्चु की प्रवेशितः / . 'मा तावदिति निषेधे भिन्नं वाक्यम् / अनात्मज्ञे = स्वस्वरूपाऽनभिज्ञे / राजचित्ताऽनभिज्ञे ! जडे ! इति वाऽर्थः / 'आत्मा चित्ते, धृतौ, यत्ने' इत्यजयः। देवेन = राज्ञा / मधूत्सवे = बसन्तोत्सवे / चूतस्य = आम्रस्य कलिकाया, मर्या वा। भङ्गं = त्रोटनम् / आचरसि = कुरुषे / / अत्यन्तमनुचितमेतत्तव कार्यमिति भावः। __ भीते इति / भयतरले भूत्वा / उभे इत्यस्य–'ऊचतुरिति शेषः / अगृहीतोऽर्थो याभ्यां ते-अगृहीतार्थ = अज्ञातराजशासने / 'हुम्'-इति वितर्के, प्रश्ने वा / 'हूं वितर्के, परिप्रश्ने' इत्यमरः। वसन्ते भवैर्वासन्तिकैः तरुभिरपि = पादपैरपि / अपिशब्दाल्लोकैरिति लभ्यते / देवस्य = राज्ञो दुष्यन्तस्य / शासनम् = आज्ञा। उत्सनिषेधरूपा। प्रमाणीकृतं = स्वीकृतमिव / तदायिभिः= कञ्चकी-(पर्दा हटाकर, सहसा प्रविष्ट हो, क्रोध से-) अरी नासमझ ! यह क्या कर रही है ? / महाराज ने तो मधूत्सव मनाने को नाहों कर रखा है, और तूं आम की कली तोड़ कर कामदेव की पूजा कर मधूत्सव मना रही है ? / दोनों चेटियाँ-( डरती हुई ) आर्य ! क्षमा करिए, क्षमा करिए। हम दोनों को यह बात बिलकुल हो मालूम नहीं थी। कञ्चकी-उँह ! क्या यह बात तुम दोनों ने नहीं सुनी ? / महाराज की इस उत्सव निषेध की आज्ञा को ( मधूत्सव नहीं मानने की आज्ञा को ) तो 1 कचिन्न / 2 किमारभसे' पा० /