________________ s:] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 379 द्वितीया-सहि ! अभणिदे वि एवं सम्पजइ एव / जदो एवं जेव जो इदं सरीरं द्विधा भिण्णं पजावइणा / (सखीमवलम्ब्य चूतप्रसवं गृहीत्वा-) भम्महे ! अप्पबुद्धोवि चूअप्पसवो बन्धणभङ्गसुरही राअदि / (कपोतहस्तं कृत्वा-) णमो भअवदे मअरद्धजा / [ सखि ! अभणितेऽप्येतत्सम्पद्यते एव / यत एकमेव नौ एतच्छरीरं, द्विधा भिन्नं प्रजापतिना / (सखीमवलम्ब्य चूतप्रसवं गृहीत्वा-) अम्महे ! अप्रबुद्धोऽपि चूतप्रसवो बन्धनभङ्गसुरभी राजते ! / (कपोतहस्तं कृत्वा-) नमो भगवते मकरध्वजाय ] / अरिहसि मे चूअङ्कर ! दिण्णो कामस्स गहिदचाबस्स / पहिअजणजुअइलक्खो पञ्चन्तरिओ सरों होहो // 3 // अभणितेऽपि = अनाख्यानेऽपि / त्वदनुक्तावपि / इदं = कामदेवपूजायाः फलार्द्धम् / द्विधा भिन्नं = द्विधाकृतमिव / आवयोः स्नेहातिशयदर्शनादेवं मयाऽभेदो ज्ञात इत्याशयः / अवलम्ब्य = पतनभयात्तामवलम्ब्य। पादाग्रेणोन्नता भूत्वा / 'अम्महे' इति हर्षे देशी। अप्रबुद्ध := अस्फुटितः। कोमलः | अभिनवः / बन्धनस्य वृन्तस्य-भङ्गेन = त्रोटनेन / सुरभिः = घ्राणतर्पणः / राजते = शोभते / प्रसवबन्धनभङ्गस्थानात्मौरभमुद्वमन्निव शोभतेतमामित्याशयः। कपोत हस्तं बड्वा = हस्तयोरञ्जलिं बद्धा। 'उभाभ्यामपि हस्ताभ्यामन्योऽन्यं पावसङग्रहात्। हस्तः कपोतको नाम' इति भरते तल्लक्षणम् / 'एष विनयाभ्युपगमे, प्रणामकरणे, गुरोश्च सम्भाषे'- इति च भरतः / भगवते = सर्वशक्तिमते / मकरो ध्वजे यस्य, तस्मै-मकरध्वजाय = मीनकेतनाय कामाय / दूसरी चेटो-हे सखी ! यह बात तो तेरे कहे बिना भी हो ही जाएगी। क्योंकि-हमारा तुम्हारा तो एक ही शरीर है, परन्तु विधाता ने (भूल से ही.) इसके दो भाग बना दिए हैं / ( सखो का सहारा लेकर आम की कली को तोड़ कर-) अहो ! यह आम की कलिका ( मञ्जरी ) अभी खिली नहीं है, तो भी इसके तोड़ने से इसके वृन्त ( डण्ठल के ) भाग से सुगन्धि की लपट निकलने से, यह कैसी शोभित हो रही है ! / (अजलि बनाकर कामदेव के आम्रमन्जरी को चढ़ाती हुई) भगवान् कामदेव को हमारा नमस्कार हो। 1 'यदे कमेव नौ जावितं, द्विधाभूतं शरीरम्'-पा० / 2 'अहो / 3 'होढुं' ( भवितुं ) पा० /