________________ 362 अभिज्ञानशाकुन्तलम् [पष्ठोधीवरः-शो हग्गे जाल-वलिश-प्पहुदिहिं मक्छबन्धणोवाएहिं कुटुम्बभलणं कलेमि। [सोऽहं जाल-बडिशप्रभृतिभिमत्स्यबन्धनोपायैः / कुटुम्बभरणं करोमि]। नागरकः-( विहस्य- ) विसुद्धो दाणिं से आजीवो। [( विहस्य-) विशुद्ध इदानीमस्य आजीवः ] / धीवरः--भट्टके ! मा एग्वं भण | [भत्तः ! मैवं भण]। शहजे किल जे बिणिन्दिदेणहु शे कम्म विवजणीअए / पशुमालणकम्मदालणे अणुकम्पामिदुकेवि शोत्तिए // 1 // जालबडिशप्रभृतिभिः = जालबन्धनाद्यैः, मत्स्यानां बन्धने साधनभूतैः / कुटुम्बस्य भरणं = पालनं / विशुद्धः = उत्तमः। आजीवः = जीविका | सोत्प्रासं चैतद्वचः / अतिर्हितेयं तव जीविकेत्यधिक्षेपो गम्यः / , भर्तः ! = हे स्वामिन् / मैवं = मैवमधिक्षेप्तुमर्हसि माम् / सहजमिति / यत् किल---सहज कर्म = साहजिकं कर्म। स्वभावविहिता आजीविका। तत्-विनिन्दितमपि = गर्हितमपि / न विवर्जनीयकम् = नैव परित्यागमर्हति / अनुकम्पया मृदुकोऽपि = कृपार्द्रहृदयोऽपि / छन्दोऽधीते-- श्रोत्रियः = = श्रौतयज्ञादि कर्मप्रवणो दयापरो वेदवित् / पशूनां मारणमेव कर्मतेन-दारुणः = करः / 'भवतीति शेषः / दयासागरोऽपि ब्राह्मणो यज्ञादौ पशूनां धीवर-सो मैं जाल-काँटी आदि मछली पकड़ने के साधनों से अपने मुटुम्ब ( बाल-बच्चों ) का पालन किया करता हूँ। नागरक-( नगर का रक्षक = कोतवाल )-( हँसकर )-वाह ! इसकी जीविका तो बहुत बढ़िया है / ( अर्थात् बहुत बुरी जीविका है)। धीवर-हे मालिक ! ऐसा मत कहिए / अपने स्वाभाविक कर्म को-यदि वह बुरा भी हो.- तो भी नहीं छोड़ना चाहिए। देखिए-दया से कोमल