________________ ऽङ्कः ] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 361 पुरुषः: शुणुध दाव, हग्गे क्खु शक्कवदालवाशी धीवले / [शृणुत तावत् / अहं खलु शकावतारवासो धीवरः] / * द्वितीयः- अले पाअञ्चले ! किं तुमं अह्मेहिं वशदि, जादिं च पुच्छीअसि ? / [अरे पाटच्चर ! किं त्वमस्माभिर्वसति, जातिञ्च पृच्छयसे ? ] / नागरकः श्याल:-सूअअ ! कदेधु सव्वं अणुक्कमेण, मा अन्तरा पडिबन्धे। [सूचक ! कथयतु सर्वमनुक्रमेण / माऽन्तरा प्रतिबधान ] / उभौ-जं आवुत्ते आणवेदि / लवेहि ले / [ यदावुत्त आज्ञापयति / लप रे ( लप ) / दानमित्यर्थः / उपहासवाक्यमेतत् / शक्रावतारः = तीर्थविशेषः / तच्च हापुड' इति ('मेस्ट' प्रदेशे गङ्गातीरे) प्रसिद्ध स्यात् / धीवरः = कैवर्त्तः / 'कैवर्त दाशधीवरौ' इत्यमरः / पाटचरः = दस्युः / 'दस्युः, पाटच्चरः, स्तेनः' इत्यमरः / वसतिं - निवासस्थानम् / अतस्तव जात्यादिशंमनं न प्रासङ्गिकं, कथय कुतोऽङ्गुलीयकमासादितमिति भावः / नागरकः = नगररक्षाधिकृतः कोट्टपालः। सूचकेति / प्रहरिनामेदम् / अनुक्रमेण = आनुपूर्येण / अन्तरा = मध्ये / मा प्रतिबधान = दर्जनेन . विघ्नं मा कुरु / आवुत्तः = भगिनीपतिः / 'भगिनीपतिरावुत्तः' इत्यमरः / ( आवुत्त = बाबूजी ) / लप = सर्व विशदं व्यावृणु / पुरुष-नहीं, नहीं, सुनिए तो मैं शक्रावतार ( हस्तिनापुर के निकट का तीर्थ विशेष-'हापुड' ) का रहने वाला धीवर ( मल्लाह ) हूँ। दूसरा सिपाही-अरे चोर ! हम क्या तेरे से तेरी जाति और तेरा गाँव नागरक श्याल-( कोतवाल )-अरे सूचक ! ( यह सिपाही का नाम है ), इसको प्रारम्भ से ( सिलसिले से ) ही सब बातें कहने दो। बीच में इसे तुम मत टोको / ( अर्थात् तुम बीचमें दखल मत दो)। दोनो सिपाही-जो हुक्म सरकार का / अच्छा तो कह रे कह / 1 'प्रतिबध्नीथाः' 'प्रतिबन्धय' 'प्रतिबध्नीतं' पा० / 2 क्वचिन्न /