________________ 360 अभिज्ञानशाकुन्तलम् [षष्ठो तुए एशे महामणिभाशुले उक्किण्णणामाक्खले लाअकीए अङ्गुलीअए शमाशादिदे' ? / [ (पुरुषताडयित्वा-) अरे कुम्भिलक ! कथय-'कुत्र त्वयैतन्महामणिभासुरमुत्कीर्णनामाक्षरं राजकीयमङ्गुलीयकं समासादितम्' ? ] | पुरुषः- (भीतिनाटितकेन- ) पशीदन्तु पशीदन्तु मे भावमिश्शे। ण हग्गे इदिशश्श अकजश्श कालके / [ ( भीतिनाटितकेन-) प्रसीदन्तु प्रसीदन्तु मे भावमिश्राः ! / नाऽह. मीदृशस्याऽकार्यस्य कारकः]। एक:-किण्णु क्खु शोहणे बह्मणेशि त्ति कदुअ रण्णा दे परिग्गहे दिण्णे ? / . [किन्नु खलु 'शोभनो ब्राह्मणोऽसो'तिं कृत्वा राज्ञा ते परिग्रहो दत्तः ? ] / महाहरत्नोज्ज्वलम् / उत्कीर्णानि ( राज्ञो ) नामाऽक्षराणि यत्र तत्- उत्कीर्णनामाक्षरम् = उट्टङ्कितराजनामाक्षरम् / राज्ञ इदं-राजकीयं = राज्ञो दुष्यन्तस्य सम्बन्धि | समासादितं = प्राप्तं / भीतिनाटितकेन = भयं नाटयित्वा / भावाश्च ते मिश्राश्च भावमिश्राः = श्रेष्ठतमाः / 'मान्यो भावस्तु वक्तव्यः' इत्युक्तेः। मिश्रशब्दाऽत्र प्रशंसायाम् / अकार्यस्य = स्तेयस्य / नेदमङ्गुलीयकं मया चौर्येणाऽऽसादितमित्याशयः / शोभनः = श्रेष्ठः / विद्यातपोनिष्ठः / परिग्रहः-पारितोषिकं, दानं वा / 'प्रतिग्रह' इति पाठेऽपि मूल्य देदीप्यमान मणि ( हीरे ) से जड़ी हुई, और जिसमें राजा के नाम के अक्षर खुदे हुए हैं, ऐसी राजा को अंगठी कहाँ से पाई ? / / पुरुष-(भय का अभिनय करता हुआ ) हे मालिक ! मेरे ऊपर दया करिए, दया करिए / मैं ऐसा अनुचित कार्य ( चोरी ) करने वाला आदमी नहीं हूँ। एक सिपाही-यदि तूने चोरी नहीं की है, तो फिर क्या 'यह सत्पात्र ब्राह्मण है' ऐसा समझ कर राजा ने तेरे को यह दान में या पारितोषिक में 1 'पडिग्गहे' पा० / 2 'प्रतिग्रहः /