________________ अथ षष्ठोऽङ्कः [पञ्चमाङ्के-अङ्कावतारो वा] ( ततः प्रविशति नांगरकःश्याल:, पश्चाबाहुबद्धं पुरुषमादाय रक्षिणौ च ) रक्षिणौ--(पुरुषं ताडयित्वा-) अले कुम्भिलआ ! कहि-'कहिं * अभिनव-राजलक्ष्मीः तत इति / षष्ठाकावतारार्थमङ्कावतारनामा पञ्चमाऽङ्कावयवभूतोऽर्योगक्षेपकोऽयम् / तदुक्तं विश्वनाथेन 'अङ्कान्ते सूचितः पात्रैस्तदङ्कस्याऽविभागतः। यत्राऽङ्कोऽवतरत्येषोऽङ्कावतार इति स्मृतः // इति / दाक्षिणात्यास्तु 'यन्नीचैः केवलं पान विभूतार्थसूचनम् / अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः // ' इति-सुधाकरोक्तेनोंचपात्रप्रयोज्यत्वात्प्रवेशकोऽयमिति मत्वाऽमुं षष्ठाङ्के एवान्तर्भावयन्ति / तदनुसारिभिरस्माभिरपि तथैवाऽऽदृतम् / नगरेऽधिकृतो-नागरकः / श्यालः = राजश्यालः | पाठान्तरे-नागरकश्चासौ श्यालश्चेति विग्रहः / श्यालश्चाऽत्र राज्ञ एव, प्रकृतत्वात् / श्याला त्युभ्रातरः पल्याः' इत्यमरः / पश्चात् -बाहोर्चद्धस्तं-पश्चाद्वाहुबद्धं = पृष्ठभागबद्धभुजयुगलं। रक्षिणौ = रक्षाधिकृतपुरुषौ / [ 'सिपाही' इति भाषायां ] / कुम्भिलकः = चौरः। 'कुम्भिल: शालमीने च, चौर-श्लोकार्थचौरयोः' इति मेदिनी। महता मणिना भासुरं-महामणिभासुरं = * अथ षष्ठ अङ्क * [राजा के साले-नगर के कोतवाल-का, तथा दोनों हाथ पीछे बन्धे हुए एक पुरुष ( धीवर ) को पकड़े हुए दो सिपाहियों का प्रवेश ] / दोनों सिपाही-( पुरुष को मारते हुए ) अरे चोर ! वता-तैने यह पहु 1 केचन प्राञ्चों विद्वांस इमं पुनः- 'अङ्कावतार'नामकं पञ्चमाङ्कभागमेव मन्यन्ते / न षष्ठमङ्कम् / 2 'नागरिकश्यालः' 'नागरकः श्यालः' पा० /