SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ [पञ्चमो अभिज्ञानशाकुन्तलम्( - इति निष्क्रान्ताः सर्वे) * इति पञ्चमोऽङ्कः * . कृताम् / मुनेस्तनयों = कण्वदुहितरं शकुन्तलां / परिग्रहं = पत्नीम् / पत्नीत्वेन परिगृहीतां / काम = सत्यं / न स्मरामि = न विभावयामि / तथापि तु = परन्तु / बलवत् = नितराम् / अधिकं / दूयमानम् = अतिक्लिश्यमानं / मे = मम | हृदयं = चेतः / प्रत्यायतीव = विश्वासमुत्पादयतीव / नूनं सा मया परिणीतपूर्वेति विश्वास जनयतीव / [ अत्र शकुन्तलानिराकरणेन वस्तुविच्छेदेऽपि, दुष्यन्तचित्तक्षोभ एव प्राप्ति प्रति बिन्दुरिति ध्येयम् / उत्प्रेक्षा, विभावना, अनुमानञ्चाऽलङ्काराः / प्रसङ्गश्च सन्ध्यङ्गं, मुनेः कीर्तनात् / 'प्रसङ्गो गुरुकीर्तन'मित्युक्तः / 'आर्या'] // 34 // इति श्रीगुरुप्रसादशास्त्रिकृतायामभिज्ञानशाकुन्तलाऽभिनवराजलक्ष्म्यां पञ्चमोऽङ्कः। ही प्रत्याख्यान एवं त्यागकर दिया है, अपने विवाह की बात मुझे स्मरण नहीं हो रही है, परन्तु अत्यन्त खिन्न और व्याकुल हुआ मेरा मन तो इस बात को सिद्ध करता है, कि-वह अवश्य मेरी ही स्त्री होनी चाहिए ! // 34 // [ सब-जाते हैं / * पञ्चम अङ्क समाप्त *
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy