________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् क बत हरिणकानां जीवितं चाऽतिलोलं. क च निशितनिपाता वज्रसाराः शरास्ते // 10 // तदाशु कृतसन्धान प्रतिसंहर सायकम् / आर्त्तत्राणाय वः शस्त्रं, न प्रहर्तमनागसि // 11 // तूलगशिः, तस्मिन्-तूलगशौ = कार्पासपुळे, अग्निरिव = पावक इव, अयं = ते बाणो, न खलु न खलु = नैव खलु. सनिपात्यः = प्रहरणीयः / अनुनयार्थकोऽत्र ‘खलुः / 'निषेधवाक्यालङ्कारे जिज्ञासाऽनुनये खलु'-इत्यमरः / __ बत! खेदे, अनुकम्प्या हरिणा-हरिणकाः, तेषां = वाराकाणां मृगाणाम्,अतिलोलम् = अतिसुकुमार, जीवितं = जीवनं क ? %कुत्र / निशितो निपातो येषान्ते-निशितनिपाताः = त क्ष्णप्रहागः, वज्र इव सारो येषान्ते वज्रसाराः = वज्रकटोराः, ते = तव, शराश्च = बाणाश्च / क ! = कनु ? / महद्वैषम्यमनयोरित्याशयः / विषमोऽत्राऽलङ्कारः // 10 // . तदिति / तत् = तस्मात्, अनौचियात्, कृतं सन्धानं यस्य तं-कृतसन्धानं = धनुष्यारापित, सायकं = बाणम्, आशु = त्वरितं, प्रतिसंहर = अवरोपय, तूणीरे स्थापय / हरिणं मा-प्रहरेति यावत् / यतो हि-वः = युष्माकं क्षत्रियाणां, शस्त्रं = बाणादिकम्, आत्तानां त्राणाय-आर्त्तत्राणाय = विपन्नप्रतिपालनायैव, अनागसि = अनपराधिनि, प्रहत्त = आहन्तुं, न = नैव, खलु / अतो निरपराधं मृगं मा प्रहर, एनं मुञ्चेत्याशयः / अत्र छेक-श्रुत्यनुप्रासौ // 11 // . आप इस मृग के कोमल शरीर पर-रूई की ढेरी पर अग्नि के समान अपने इस प्रचण्ड बाण को मत छोड़िए। क्योंकि-कहाँ तो इन बेचारे हरिणों के अति कोमल शरीर व प्राण, और कहाँ वज्र के समान कठोर एवं तीक्ष्ण आपके ये बाण ! / अर्थात्-आपके वज्र के तुल्य कठोर इन बाणों के लक्ष्य तो सिंह, व्याघ्र, दुष्ट दस्यु, चोर, डाकू आदि ही होने चाहिएँ, न कि कोमल प्राण बेचारे ये हरिण ! / अतः इसे मत मारिए // 10 // अत एव आप.सन्धान किए हुए अपने इस बाण को धनुष से तुरन्त उतार लें। क्योंकि-आपका यह शस्त्र तो आर्त = दुःखी-प्राणियों के रक्षा के लिए ही है, निरपराध जीवों को मारने के लिए नहीं // 11 //