________________ अभिज्ञान-शाकुन्तलम् [प्रथमोराजा-(ससंभ्रम ) तेन हि प्रगृह्यन्तामभीषवः / सूतः- यथाऽऽज्ञापयत्यायुष्मान् / ( इति तथा करोति ) / (ततः प्रविशति सशिष्यो वैखानसः ) / वैखानसः- ( हस्तमुद्यम्य-) राजन् ! आश्रममृगोऽयं, न हन्तव्यो, न हन्तव्यः / न खलु न खलु बाण; संनिपात्योऽयमस्मिन् - मृदुनि मृगशरीरे तूलराशाविवाऽग्निः / संवृत्तौ = जातौ / 'वैखानसस्तु ना वानप्रस्थेऽप्यषिषु केषुचित् / क्लीब सामप्रभेदे' इति केशवः। ___ संभ्रमेण सहितं यथा स्यात्तथा-ससम्भ्रम = सत्वरम् / 'उवाचेति शेषः / अभीषवः = रश्मयः / गृह्यन्ताम् = नियम्यन्ताम् / रथोऽवस्थापनीय इत्यर्थः / इति = इत्युक्त्वा / तथा करोति = रथमवस्थापयति / सशिष्यः = शिष्यसमन्वितः / छात्रानुगतः / वैखानसः = तापसः / हस्तमद्यम्य = हस्तमुत्थाप्य / ऊर्ध्वबाहुः सन् / न खल्विति / अस्मिन् मृदुनि मृगशरीरे-तूलराशावग्निरिव-अयं बाणः. न खलु न खलु संनिपात्य इति सम्बन्धः / अयमर्थः __ मृदुनि = कोमले, अस्मिन् मृगशरीरे = अस्मिन् हरिणवपुषि, तूलस्य राशिः = भीतर आए हुए इस हरिण के बीच में तो दो तपस्वी (मुनि) विघ्न रूप ( रुकावट ) हो आकर खड़े हो गए हैं। राजा-तो शीघ्र घोड़ों की लगाम कड़ी करो / जल्दी रथ को रोको। सूत-जैसो महाराज की आज्ञा / (लगाम खींच कर रथ को रोकता है)। [शिष्यों के सहित तपस्वी ऋषि का प्रवेश] | वैखानस ( तपस्वी)-( हाथ उठाकर ) हे राजन् ! यह आश्रम का मृग है, अतः यह अवध्य है, इसे आप मत मारिए / 1 कचिन्न / 2 'वाजिनः' / 3 'तथा [ इति रथं स्थापयति ] /