________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् / 341 राजा-( आत्मगत-) वनवासादविभ्रमः पुनरत्रभवत्याः कोपो लक्ष्यते / तथाहिन तिर्यगवलोकितं, भवति चक्षुरालोहितं, वचोऽतिपरुषाक्षरं, न च पदेषु सङ्गच्छते / हिमा इव वेपते सकल एव बिम्बाऽधरः, प्रकामविनते ध्रुवौ युगपदेव भेदङ्गते // 24 // इति पाठे-धर्मकञ्चुकेन व्यपदेष्टुं शीलस्य, तृणावृतकूपसदृशस्य, दाम्भिकशिरोमणेस्तव अनुकारी-सदृशः कोऽन्यो जगति भवेत् ? / न कोऽपि भवेदित्यर्थः। वनवासात् = तपोवननिवासाद्धेतोः। अविभ्रमः = विभ्रमशून्यः / सत्यवत् निर्भयः / अव्याकुलः / अविक्लवः / अकृतकः / वास्तविक इवेति यावत् / नेति / यद्यपि तिर्यक-अवलोकितं न = कुटिलं निरीक्षगमस्या नैव / परं चक्षुरस्याः-आलोहितं = समन्ताद्रक्तवर्ण च-भवति = जायते / वर्तते / परुषाण्यक्षराणि यत्र तत्-परुषाक्षरं = क्रूरमपि / वचः = वाक्यम् / पदेषु = स्वावयवेषु पदेषु / न सङ्गच्छते =न व्याप्तक्तं भवति / किञ्च-बिम्बमिवाधरः-बिम्बाधरः = अधरोष्ठोऽत्याः / हिमाल इव = तुषारपीडित इव / सकल एव = समग्र एव / वेपते = कम्पते। किञ्च-प्रकामं = यथेष्टं / विनते = नम्र / अत्यन्तनम्र / धनुस्तुल्ये। कूप की तरह दूसरों को फंसा कर गड़हे में, गिराने वाला तेरे समान और कौन दुष्ट और पापबुद्धि मनुष्य संसार में होगा!। राजा-(मन ही मन ) वनवासिनी होने से निर्भय होने के कारण इसका कोप भी निर्भय, अव्याकुल, तथा बिना बनावट का, सच्चा सा ही मालूम होता है। क्योंकि यह टेढा नहीं देख रही है, किन्तु यह तो मेरे सामने ही देख रही है, और इसके वचन भी अति कठिन अक्षर वाले ( कठोर ) और बिना रुके हुए निकल रहे हैं / और इसका लाल 2 अधरोष्ठ भी शीत से पीडित मनुष्य के ओठ को तरह ही पूरा 2 कांप रहा है। और इसकी अत्यन्त टेढ़ी दोनों . 1 'धर्मकञ्चकप्रवेशिनः' पा०।